Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 40

Rig Veda Book 8. Hymn 40

Rig Veda Book 8 Hymn 40

इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम

येन दर्ळ्हा समत्स्वा वीळु चित साहिषीमह्यग्निर्वनेव वात इन नभन्तामन्यके समे

नहि वां वव्रयामहे.अथेन्द्रमिद यजामहे शविष्ठं नर्णां नरम

स नः कदा चिदर्वता गमदा वाजसातयेगमदा मेधसातये नभन्तामन्यके समे

ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः

ता उ कवित्वना कवी पर्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे

अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा

ययोर्विश्वमिदं जगदियं दयौः पर्थिवी मह्युपस्थे बिभ्र्तो वसु नभन्तामन्यके समे

पर बरह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत

या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे

अपि वर्श्च पुराणवद वरततेरिव गुष्पितमोजो दासस्य दम्भय

वयं तदस्य सम्भ्र्तं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे

यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा

अस्माकेभिर्न्र्भिर्वयं सासह्याम पर्तन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे

या नु शवेताववो दिव उच्चरात उप दयुभिः

इन्द्राग्न्योरनु वरतमुहाना यन्ति सिन्धवो यान सीं बन्धादमुञ्चतां नभन्तामन्यके समे

पूर्वीष ट इन्द्रोपमातयः पूर्वीरुत परशस्तयः सूनोहिन्वस्य हरिवः

वस्वो वीरस्याप्र्चो या नु साधन्त नो धियो नभन्तामन्यके समे

तं शिशीता सुव्र्क्तिभिस्त्वेषं सत्वानं रग्मियम

उतो नुचिद य ओजसा शुष्णस्याण्डानि भेदति जेषत सवर्वतीरपो नभन्तामन्यके समे

तं शिशीता सवध्वरं सत्यं सत्वानं रत्वियम

उतो नुचिद य ओहत आण्डा शुष्णस्य भेदत्यजैः सवर्वतीरपो नभन्तामन्यके समे

एवेन्द्राग्निभ्यां पित्र्वन नवीयो मन्धात्र्वदङगिरस्वदवाचि

तरिधातुना शर्मणा पातमस्मान वयं सयाम पतयो रयीणाम


indrāghnī yuvaṃ su naḥ sahantā dāsatho rayim

yena dṛḷhā samatsvā vīḷu cit sāhiṣīmahyaghnirvaneva vāta in nabhantāmanyake same

nahi vāṃ vavrayāmahe.athendramid yajāmahe śaviṣṭhaṃ nṛṇāṃ naram

sa naḥ kadā cidarvatā ghamadā vājasātayeghamadā medhasātaye nabhantāmanyake same

tā hi madhyaṃ bharāṇāmindrāghnī adhikṣitaḥ

tā u kavitvanā kavī pṛchyamānā sakhīyate saṃ dhītamaśnutaṃ narā nabhantāmanyake same

abhyarca nabhākavadindrāghnī yajasā ghirā

yayorviśvamidaṃ jaghadiyaṃ dyauḥ pṛthivī mahyupasthe bibhṛto vasu nabhantāmanyake same

pra brahmāṇi nabhākavadindrāghnibhyāmirajyata

yā saptabudhnamarṇavaṃ jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same

api vṛśca purāṇavad vratateriva ghuṣpitamojo dāsasya dambhaya

vayaṃ tadasya sambhṛtaṃ vasvindreṇa vi bhajemahi nabhantāmanyake same

yadindrāghnī janā ime vihvayante tanā ghirā

asmākebhirnṛbhirvayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same

yā nu śvetāvavo diva uccarāta upa dyubhiḥ

indrāghnyoranu vratamuhānā yanti sindhavo yān sīṃ bandhādamuñcatāṃ nabhantāmanyake same

pūrvīṣ ṭa indropamātayaḥ pūrvīruta praśastayaḥ sūnohinvasya harivaḥ

vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same

taṃ śiśītā suvṛktibhistveṣaṃ satvānaṃ ṛghmiyam

uto nucid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīrapo nabhantāmanyake same

taṃ śiśītā svadhvaraṃ satyaṃ satvānaṃ ṛtviyam

uto nucid ya ohata āṇḍā uṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same

evendrāghnibhyāṃ pitṛvan navīyo mandhātṛvadaṅghirasvadavāci

tridhātunā śarmaṇā pātamasmān vayaṃ syāma patayo rayīṇām
eneca myths and belief| eneca tribe myth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 40