Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 45

Rig Veda Book 8. Hymn 45

Rig Veda Book 8 Hymn 45

आ घा ये अग्निमिन्धते सत्र्णन्ति बर्हिरानुषक

येषामिन्द्रो युवा सखा

बर्हन्निदिध्म एषां भूरि शस्तं पर्थुः सवरुः

येषामिन्द्रो युवा सखा

अयुद्ध इद युधा वर्तं शूर आजति सत्वभिः

येषामिन्द्रो युवा सखा

आ बुन्दं वर्त्रहा ददे जातः पर्छद वि मातरम

क उग्राः के ह शर्ण्विरे

परति तवा शवसी वदद गिरावप्सो न योधिषत

यस्ते शत्रुत्वमाचके

उत तवं मघवञ्छ्र्णु यस्ते वष्टि ववक्षि तत

यद वीळयासि वीळु तत

यदाजिं यात्याजिक्र्दिन्द्रः सवश्वयुरुप

रथीतमो रथीनाम

वि षु विश्वा अभियुजो वज्रिन विष्वग यथा वर्ह

भवा नः सुश्रवस्तमः

अस्माकं सु रथं पुर इन्द्रः कर्णोतु सातये

न यं धूर्वन्ति धूर्तयः

वर्ज्याम ते परि दविषो.अरं ते शक्र दावने

गमेमेदिन्द्रगोमतः

शनैश्चिद यन्तो अद्रिवो.अश्वावन्तः शतग्विनः

विवक्षणा अनेहसः

ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सून्र्ता शता

जरित्रिभ्योविमंहते

विद्मा हि तवा धनंजयमिन्द्र दर्ळ्हा चिदारुजम

आदारिणं यथा गयम

ककुहं चित तवा कवे मन्दन्तु धर्ष्णविन्दवः

आ तवा पणिं यदीमहे

यस्ते रेवानदाशुरिः परममर्ष मघत्तये

तस्य नो वेद आ भर

इम उ तवा वि चक्षते सखाय इन्द्र सोमिनः

पुष्टावन्तो यथा पशुम

उत तवाबधिरं वयं शरुत्कर्णं सन्तमूतये

दूरादिह हवामहे

यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत

भवेरापिर्नो अन्तमः

यच्चिद धि ते अपि वयथिर्जगन्वांसो अमन्महि

गोदा इदिन्द्र बोधि नः

आ तवा रम्भं न जिव्रयो ररभ्मा शवसस पते

उश्मसि तवा सधस्थ आ

सतोत्रमिन्द्राय गायत पुरुन्र्म्णाय सत्वने

नकिर्यं वर्ण्वते युधि

अभि तवा वर्षभा सुते सुतं सर्जामि पीतये

तर्म्पा वयश्नुही मदम

मा तवा मूरा अविष्यवो मोपहस्वान आ दभन

माकीं बरह्मद्विषो वनः

इह तवा गोपरीणसा महे मन्दन्तु राधसे

सरो गौरो यथा पिब

या वर्त्रहा परावति सना नवा च चुच्युवे

ता संसत्सुप्र वोचत

अपिबत कद्रुवः सुतमिन्द्रः सहस्रबाह्वे

अत्रादेदिष्ट पौंस्यम

सत्यं तत तुर्वशे यदौ विदानो अह्नवाय्यम

वयानट तुर्वणे शमि

तरणिं वो जनानां तरदं वाजस्य गोमतः

समानमु पर शंसिषम

रभुक्षणं न वर्तव उक्थेषु तुग्र्याव्र्धम

इन्द्रं सोमेसचा सुते

यः कर्न्तदिद वि योन्यं तरिशोकाय गिरिं पर्थुम

गोभ्यो गातुं निरेतवे

यद दधिषे मनस्यसि मन्दानः परेदियक्षसि

मा तत करिन्द्र मर्ळय

दभ्रं चिद धि तवावतः कर्तं शर्ण्वे अधि कषमि

जिगात्विन्द्र ते मनः

तवेदु ताः सुकीर्तयो.असन्नुत परशस्तयः

यदिन्द्र मर्ळयासि नः

मा न एकस्मिन्नागसि मा दवयोरुत तरिषु

वधीर्मा शूर भूरिषु

बिभया हि तवावत उग्रादभिप्रभङगिणः

दस्मादहम्र्तीषहः

मा सख्युः शूनमा विदे मा पुत्रस्य परभूवसो

आव्र्त्वद भूतु ते मनः

को नु मर्या अमिथितः सखा सखायमब्रवीत

जहा को अस्मदीषते

एवारे वर्षभा सुते.असिन्वन भूर्यावयः

शवघ्नीव निवता चरन

आ त एता वचोयुजा हरी गर्भ्णे सुमद्रथा

यदीं बरह्मभ्य इद ददः

भिन्धि विश्वा अप दविषः परि बाधो जही मर्धः

वसुस्पार्हं तदा भर

यद वीळाविन्द्र यत सथिरे यत पर्शाने पराभ्र्तम

वसुस्पार्हं तदा भर

यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति

वसु सपार्हं तदा भर

ā
ghā ye aghnimindhate stṛṇanti barhirānuṣak

yeṣāmindro yuvā sakhā

bṛhannididhma eṣāṃ bhūri śastaṃ pṛthuḥ svaruḥ

yeṣāmindro yuvā sakhā

ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ

yeṣāmindro yuvā sakhā

ā
bundaṃ vṛtrahā dade jātaḥ pṛchad vi mātaram

ka ughrāḥ ke ha śṛṇvire

prati tvā śavasī vadad ghirāvapso na yodhiṣat

yaste śatrutvamācake

uta tvaṃ maghavañchṛṇu yaste vaṣṭi vavakṣi tat

yad vīḷayāsi vīḷu tat

yadājiṃ yātyājikṛdindraḥ svaśvayurupa

rathītamo rathīnām

vi ṣu viśvā abhiyujo vajrin viṣvagh yathā vṛha

bhavā naḥ suśravastama


asmākaṃ su rathaṃ pura indraḥ kṛṇotu sātaye

na yaṃ dhūrvanti dhūrtaya


vṛjyāma te pari dviṣo.araṃ te śakra dāvane

ghamemedindraghomata

anaiścid yanto adrivo.aśvāvantaḥ śataghvinaḥ

vivakṣaṇā anehasa

rdhvā hi te dive-dive sahasrā sūnṛtā śatā

jaritribhyovimaṃhate

vidmā hi tvā dhanaṃjayamindra dṛḷhā cidārujam

ādāriṇaṃ yathā ghayam

kakuhaṃ cit tvā kave mandantu dhṛṣṇavindava

ā
tvā paṇiṃ yadīmahe

yaste revānadāśuriḥ pramamarṣa maghattaye

tasya no veda ā bhara

ima u tvā vi cakṣate sakhāya indra sominaḥ

puṣṭāvanto yathā paśum

uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santamūtaye

dūrādiha havāmahe

yacchuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta

bhaverāpirno antama


yaccid dhi te api vyathirjaghanvāṃso amanmahi

ghodā idindra bodhi na

ā
tvā rambhaṃ na jivrayo rarabhmā śavasas pate

uśmasi tvā sadhastha ā


stotramindrāya ghāyata purunṛmṇāya satvane

nakiryaṃ vṛṇvate yudhi

abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye

tṛmpā vyaśnuhī madam

mā tvā mūrā aviṣyavo mopahasvāna ā dabhan

mākīṃ brahmadviṣo vana


iha tvā ghoparīṇasā mahe mandantu rādhase

saro ghauro yathā piba

yā vṛtrahā parāvati sanā navā ca cucyuve

tā saṃsatsupra vocata

apibat kadruvaḥ sutamindraḥ sahasrabāhve

atrādediṣṭa pauṃsyam

satyaṃ tat turvaśe yadau vidāno ahnavāyyam

vyānaṭ turvaṇe śami

taraṇiṃ vo janānāṃ tradaṃ vājasya ghomataḥ

samānamu pra śaṃsiṣam

bhukṣaṇaṃ na vartava uktheṣu tughryāvṛdham

indraṃ somesacā sute

yaḥ kṛntadid vi yonyaṃ triśokāya ghiriṃ pṛthum

ghobhyo ghātuṃ niretave

yad dadhiṣe manasyasi mandānaḥ prediyakṣasi

mā tat karindra mṛḷaya

dabhraṃ cid dhi tvāvataḥ kṛtaṃ śṛve adhi kṣami

jighātvindra te mana


tavedu tāḥ sukīrtayo.asannuta praśastayaḥ

yadindra mṛḷayāsi na


mā na ekasminnāghasi mā dvayoruta triṣu

vadhīrmā śūra bhūriṣu

bibhayā hi tvāvata ughrādabhiprabhaṅghiṇaḥ

dasmādahamṛtīṣaha


mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso

āvṛtvad bhūtu te mana


ko nu maryā amithitaḥ sakhā sakhāyamabravīt

jahā ko asmadīṣate

evāre vṛṣabhā sute.asinvan bhūryāvaya

vaghnīva nivatā caran

ā
ta etā vacoyujā harī ghṛbhṇe sumadrathā

yadīṃ brahmabhya id dada


bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ

vasuspārhaṃ tadā bhara

yad vīḷāvindra yat sthire yat parśāne parābhṛtam

vasuspārhaṃ tadā bhara

yasya te viśvamānuṣo bhūrerdattasya vedati

vasu spārhaṃ tadā bhara
crime and punishment chapter 3| chapter 39 of genesi
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 45