Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 5

Rig Veda Book 8. Hymn 5

Rig Veda Book 8 Hymn 5

दूरादिहेव यत सत्यरुणप्सुरशिश्वितत

वि भानुं विश्वधातनत

नर्वद दस्रा मनोयुजा रथेन पर्थुपाजसा

सचेथे अश्विनोषसम

युवाभ्यां वाजिनीवसू परति सतोम अद्र्क्षत

वाचं दूतोयथोहिषे

पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू

सतुषे कण्वासोश्विना

मंहिष्ठा वाजसातमेषयन्ता शुभस पती

गन्तारा दाशुषो गर्हम

ता सुदेवाय दाशुषे सुमेधामवितारिणीम

घर्तैर्गव्यूतिमुक्षतम

आ न सतोममुप दरवत तूयं शयेनेभिराशुभिः

यातमश्वेभिरश्विना

येभिस्तिस्रः परावतो दिवो विश्वानि रोचना

तरीन्रक्तून परिदीयथः

उत नो गोमतीरिष उत सातीरहर्विदा

वि पथः सातये सितम

आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम

वोळ्हमश्वावतीरिषः

वाव्र्धाना शुभस पती दस्रा हिरण्यवर्तनी

पिबतं सोम्यं मधु

अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः

छर्दिर्यन्तमदाभ्यम

नि षु बरह्म जनानां याविष्टं तूयमा गतम

मो षवन्यानुपारतम

अस्य पिबतमश्विना युवं मदस्य चारुणः

मध्वो रातस्यधिष्ण्या

अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम

पुरुक्षुं विश्वधायसम

पुरुत्रा चिद धि वां नरा विह्वयन्ते मनीषिणः

वाघद्भिरश्विना गतम

जनासो वर्क्तबर्हिषो हविष्मन्तो अरंक्र्तः

युवां हवन्ते अश्विना

अस्माकमद्य वामयं सतोमो वाहिष्ठो अन्तमः

युवाभ्यां भूत्वश्विना

यो ह वां मधुनो दर्तिराहितो रथचर्षणे

ततः पिबतमश्विना

तेन नो वाजिनीवसू पश्वे तोकाय शं गवे

वहतं पीवरीरिषः

उत नो दिव्या इष उत सिन्धून्रहर्विदा

अप दवारेव वर्षथः

कदा वां तौग्र्यो विधत समुद्रे जहितो नरा

यद वां रथो विभिष पतात

युवं कण्वाय नासत्यापिरिप्ताय हर्म्ये

शश्वदूतीर्दशस्यथः

ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः

यद वां वर्षण्वसू हुवे

यथा चित कण्वमावतं परियमेधमुपस्तुतम

अत्रिं शिञ्जारमश्विना

यथोत कर्त्व्ये धने.अंशुं गोष्वगस्त्यम

यथा वाजेषु सोभरिम

एतावद वां वर्षण्वसू अतो वा भूयो अश्विना

गर्णन्तः सुम्नमीमहे

रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना

आ हि सथाथो दिविस्प्र्शम

हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः

उभा चक्रा हिरण्यया

तेन नो वाजिनीवसू परावतश्चिदा गतम

उपेमां सुष्टुतिं मम

आ वहेथे पराकात पूर्वीरश्नन्तावश्विना

इषो दासीरमर्त्या

आ नो दयुम्नैरा शरवोभिरा राया यातमश्विना

पुरुश्चन्द्रा नासत्या

एह वां परुषितप्सवो वयो वहन्तु पर्णिनः

अछा सवध्वरं जनम

रथं वामनुगायसं य इषा वर्तते सह

न चक्रमभि बाधते

हिरण्ययेन रथेन दरवत्पाणिभिरश्वैः

धीजवना नासत्या

युवं मर्गं जाग्र्वांसं सवदथो वा वर्षण्वसू

ता नःप्र्ङकतमिषा रयिम

ता मे अश्विना सनीनां विद्यातं नवानाम

यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत सहस्रा दश गोनाम

यो मे हिरण्यसन्द्र्शो दश राज्ञो अमंहत

अधस्पदा इच्चैद्यस्य कर्ष्टयश्चर्मम्ना अभितो जनाः

माकिरेना पथा गाद येनेमे यन्ति चेदयः

अन्यो नेत सूरिरोहते भूरिदावत्तरो जनः


dūrādiheva yat satyaruṇapsuraśiśvitat

vi bhānuṃ viśvadhātanat

nṛvad dasrā manoyujā rathena pṛthupājasā

sacethe aśvinoṣasam

yuvābhyāṃ vājinīvasū prati stoma adṛkṣata

vācaṃ dūtoyathohiṣe

purupriyā ṇa ūtaye purumandrā purūvasū

stuṣe kaṇvāsoaśvinā

maṃhiṣṭhā vājasātameṣayantā śubhas patī

ghantārā dāśuṣo ghṛham

tā sudevāya dāśuṣe sumedhāmavitāriṇīm

ghṛtairghavyūtimukṣatam

ā
na stomamupa dravat tūyaṃ śyenebhirāśubhiḥ

yātamaśvebhiraśvinā

yebhistisraḥ parāvato divo viśvāni rocanā

trīnraktūn paridīyatha


uta no ghomatīriṣa uta sātīraharvidā

vi pathaḥ sātaye sitam

ā
no ghomantamaśvinā suvīraṃ surathaṃ rayim

voḷhamaśvāvatīriṣa


vāvṛdhānā śubhas patī dasrā hiraṇyavartanī

pibataṃ somyaṃ madhu

asmabhyaṃ vājinīvasū maghavadbhyaśca saprathaḥ

chardiryantamadābhyam

ni ṣu brahma janānāṃ yāviṣṭaṃ tūyamā ghatam

mo ṣvanyānupāratam

asya pibatamaśvinā yuvaṃ madasya cāruṇaḥ

madhvo rātasyadhiṣṇyā

asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam

purukṣuṃ viśvadhāyasam

purutrā cid dhi vāṃ narā vihvayante manīṣiṇaḥ

vāghadbhiraśvinā ghatam

janāso vṛktabarhiṣo haviṣmanto araṃkṛtaḥ

yuvāṃ havante aśvinā

asmākamadya vāmayaṃ stomo vāhiṣṭho antamaḥ

yuvābhyāṃ bhūtvaśvinā

yo ha vāṃ madhuno dṛtirāhito rathacarṣaṇe

tataḥ pibatamaśvinā

tena no vājinīvasū paśve tokāya śaṃ ghave

vahataṃ pīvarīriṣa


uta no divyā iṣa uta sindhūnraharvidā

apa dvāreva varṣatha


kadā vāṃ taughryo vidhat samudre jahito narā

yad vāṃ ratho vibhiṣ patāt

yuvaṃ kaṇvāya nāsatyāpiriptāya harmye

śaśvadūtīrdaśasyatha


tābhirā yātamūtibhirnavyasībhiḥ suśastibhiḥ

yad vāṃ vṛṣaṇvasū huve

yathā cit kaṇvamāvataṃ priyamedhamupastutam

atriṃ śiñjāramaśvinā

yathota kṛtvye dhane.aṃśuṃ ghoṣvaghastyam

yathā vājeṣu sobharim

etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā

ghṛṇantaḥ sumnamīmahe

rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśumaśvinā

ā
hi sthātho divispṛśam

hiraṇyayī vāṃ rabhirīṣā akṣo hiraṇyayaḥ

ubhā cakrā hiraṇyayā

tena no vājinīvasū parāvataścidā ghatam

upemāṃ suṣṭutiṃ mama

ā
vahethe parākāt pūrvīraśnantāvaśvinā

iṣo dāsīramartyā

ā
no dyumnairā śravobhirā rāyā yātamaśvinā

puruścandrā nāsatyā

eha vāṃ pruṣitapsavo vayo vahantu parṇinaḥ

achā svadhvaraṃ janam

rathaṃ vāmanughāyasaṃ ya iṣā vartate saha

na cakramabhi bādhate

hiraṇyayena rathena dravatpāṇibhiraśvaiḥ

dhījavanā nāsatyā

yuvaṃ mṛghaṃ jāghṛvāṃsaṃ svadatho vā vṛṣaṇvasū

tā naḥpṛṅktamiṣā rayim

tā me aśvinā sanīnāṃ vidyātaṃ navānām

yathā ciccaidyaḥ kaśuḥ śatamuṣṭrānāṃ dadat sahasrā daśa ghonām

yo me hiraṇyasandṛśo daśa rājño amaṃhata

adhaspadā iccaidyasya kṛṣṭayaścarmamnā abhito janāḥ


mākirenā pathā ghād yeneme yanti cedayaḥ

anyo net sūrirohate bhūridāvattaro janaḥ
one act plays african folk tale| message untitled architect beacon book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 5