Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 53

Rig Veda Book 8. Hymn 53

Rig Veda Book 8 Hymn 53

उपमं तवा मघोनां जयेष्ठं च वर्षभाणाम

पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे

य आयुं कुत्समतिथिग्वमर्दयो वाव्र्धानो दिवे-दिवे

तं तवा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे

आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः

ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः

विश्वा दवेषांसि जहि चाव चा कर्धि विश्वे सन्वन्त्वा वसु

शीष्टेषु चित ते मदिरासो अंशवो यत्रा सोमस्य तर्म्पसि

इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः

आ शन्तम शन्तमाभिरभिष्टिभिरा सवापे सवापिभिः

आजितुरं सत्पतिं विश्वचर्षणिं कर्धि परजास्वाभगम

पर सू तिरा शचीभिर्ये त उक्थिनः करतुं पुनत आनुषक

यस्ते साधिष्ठो.अवसे ते सयाम भरेषु ते

वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे

अहं हि ते हरिवो बरह्म वाजयुराजिं यामि सदोतिभिः

तवामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम


upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām

pūrbhittamaṃ maghavannindra ghovidamīśānaṃ rāya īmahe

ya āyuṃ kutsamatithighvamardayo vāvṛdhāno dive-dive

taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe

ā
no viśveṣāṃ rasaṃ madhvaḥ siñcantvadrayaḥ

ye parāvati sunvire janeṣvā ye arvāvatīndava


viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantvā vasu

śīṣ
eṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi

indra nedīya edihi mitamedhābhirūtibhi

ā
antama śantamābhirabhiṣṭibhirā svāpe svāpibhi

jituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsvābhagham

pra sū tirā śacībhirye ta ukthinaḥ kratuṃ punata ānuṣak

yaste sādhiṣṭho.avase te syāma bhareṣu te

vayaṃ hotrābhiruta devahūtibhiḥ sasavāṃso manāmahe

ahaṃ hi te harivo brahma vājayurājiṃ yāmi sadotibhiḥ

tvāmideva tamame samaśvayurghavyuraghre mathīnām
ongs of the haida gwaii| ongs of the haida gwaii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 53