Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 55

Rig Veda Book 8. Hymn 55

Rig Veda Book 8 Hymn 55

भूरीदिन्द्रस्य वीर्यं वयख्यमभ्यायति

राधस्ते दस्यवे वर्क

शतं शवेतास उक्षणो दिवि तारो न रोचन्ते

मह्ना दिवं न तस्तभुः

शतं वेणूञ्छतं शुनः शतं चर्माणि मलातानि

शतं मे बल्बजस्तुका अरुषीणां चतुःशतम

सुदेवाः सथ काण्वायना वयो-वयो विचरन्तः

अश्वासो नचङकरमत

आदित साप्तस्य चर्किरन्नानूनस्य महि शरवः

शयावीरतिध्वसन पथश्चक्षुषा चन संनशे


bhūrīdindrasya vīryaṃ vyakhyamabhyāyati

rādhaste dasyave vṛka

śataṃ śvetāsa ukṣaṇo divi tāro na rocante

mahnā divaṃ na tastabhu

ataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni

śataṃ me balbajastukā aruṣīṇāṃ catuḥśatam

sudevāḥ stha kāṇvāyanā vayo-vayo vicarantaḥ

aśvāso nacaṅkramata

ādit sāptasya carkirannānūnasya mahi śrava

yāvīratidhvasan pathaścakṣuṣā cana saṃnaśe
golden bough| golden bough
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 55