Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 58

Rig Veda Book 8. Hymn 58

Rig Veda Book 8 Hymn 58

यं रत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति

यो अनूचानो बराह्मणो युक्त आसीत का सवित तत्र यजमानस्य संवित

एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु परभूतः

एकैवोषाः सर्वमिदं वि भात्येकं वा इदंवि बभूव सर्वम

जयोतिष्मन्तं केतुमन्तं तरिचक्रं सुखं रथं सुषदं भूरिवारम

चित्रामघा यस्य योगे.अधिजज्ञे तं वां हुवेति रिक्तं पिबध्यै


yaṃ ṛtvijo bahudhā kalpayantaḥ sacetaso yajñamimaṃ vahanti

yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit

eka evāghnirbahudhā samiddha ekaḥ sūryo viśvamanu prabhūtaḥ

ekaivoṣāḥ sarvamidaṃ vi bhātyekaṃ vā idaṃvi babhūva sarvam

jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrivāram

citrāmaghā yasya yoghe.adhijajñe taṃ vāṃ huveati riktaṃ pibadhyai
dr loqman| red knights chapter xxxii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 58