Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 59

Rig Veda Book 8. Hymn 59

Rig Veda Book 8 Hymn 59

इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा पर महे सुतेषु वाम

यज्ञे-यज्ञे ह सवना भुरण्यथो यत सुन्वते यजमानाय शिक्षथः

निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत

या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते

सत्यं तदिन्द्रावरुणा कर्शस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः

ताभिर्दाश्वांसमवतं शुभस पती यो वामदब्धो अभि पाति चित्तिभिः

घर्तप्रुषः सौम्या जीरदानवः सप्त सवसारः सदन रतस्य

या ह वामिन्द्रावरुणा घर्तश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम

अवोचाम महते सौभगाय सत्यं तवेषाभ्यां महिमानमिन्द्रियम

अस्मान सविन्द्रावरुणा घर्तश्चुतस्त्रिभिः साप्तेभिरवतं शुभस पती

इन्द्रावरुणा यद रषिभ्यो मनीषां वाचो मतिं शरुतमदत्तमग्रे

यानि सथानान्यस्र्जन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम

इन्द्रावरुणा सौमनसमद्र्प्तं रायस पोषं यजमानेषु धत्तम

परजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय पर तिरतं न आयुः


imāni vāṃ bhāghadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām

yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣatha


niṣṣidhvarīroṣadhīrāpa āstāmindrāvaruṇā mahimānamāśata

yā sisratū rajasaḥ pāre adhvano yayoḥ śatrurnakirādeva ohate

satyaṃ tadindrāvaruṇā kṛśasya vāṃ madhva ūrmiṃ duhate sapta vāṇīḥ


tābhirdāśvāṃsamavataṃ śubhas patī yo vāmadabdho abhi pāti cittibhi


ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya

yā ha vāmindrāvaruṇā ghṛtaścutastābhirdhattaṃ yajamānāya śikṣatam

avocāma mahate saubhaghāya satyaṃ tveṣābhyāṃ mahimānamindriyam

asmān svindrāvaruṇā ghṛtaścutastribhiḥ sāptebhiravataṃ śubhas patī

indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutamadattamaghre

yāni sthānānyasṛjanta dhīrā yajñaṃ tanvānāstapasābhyapaśyam

indrāvaruṇā saumanasamadṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam

prajāṃ puṣṭiṃ bhūtimasmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ
paradise regained vs paradise lost| paradise regained vs paradise lost
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 59