Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 60

Rig Veda Book 8. Hymn 60

Rig Veda Book 8 Hymn 60

अग्न आ याह्यग्निभिर्होतारं तवा वर्णीमहे

आ तवामनक्तु परयता हविष्मती यजिष्ठं बर्हिरासदे

अछा हि तवा सहसः सूनो अङगिरः सरुचश्चरन्त्यध्वरे

ऊर्जो नपातं घर्तकेशमीमहे.अग्निं यज्ञेषु पूर्व्यम

अग्ने कविर्वेधा असि होता पावक यक्ष्यः

मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मबिः

अद्रोघमा वहोशतो यविष्ठ्य देवानजस्र वीतये

अभि परयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः

तवमित सप्रथा अस्यग्ने तरातरतस कविः

तवां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः

शोचा शोचिष्ठ दीदिहि विशे मयो रास्व सतोत्रे महानसि

देवानां शर्मन मम सन्तु सूरयः शत्रूषाहः सवग्नयः

यथा चिद वर्द्धमतसमग्ने संजूर्वसि कषमि

एवा दहमित्रमहो यो अस्मध्रुग दुर्मन्मा कश्च वेनति

मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः

अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः

पाहि नो अग्न एकया पाह्युत दवितीयया

पाहि गीर्भिस्तिस्र्भिरूर्जां पते पाहि चतस्र्भिर्वसो

पाहि विश्वस्माद रक्षसो अराव्णः पर सम वाजेषु नो.अव

तवामिद धि नेदिष्ठं देवतातय आपिं नक्षामहे वर्धे

आ नो अग्ने वयोव्र्धं रयिं पावक शंस्यम

रास्वा च न उपमाते पुरुस्प्र्हं सुनीती सवयशस्तरम

येन वंसाम पर्तनासु शर्धतस्तरन्तो अर्य आदिशः

स तवं नो वर्ध परयसा शचीवसो जिन्वा धियो वसुविदः

शिशानो वर्षभो यथाग्निः शर्ङगे दविध्वत

तिग्मा अस्य ननवो न परतिध्र्षे सुजम्भः सहसो यहुः

नहि ते अग्ने वर्षभ परतिध्र्षे जम्भासो यद वितिष्टसे

सत्वं नो होतः सुहुतं हविष कर्धि वंस्वा नो वार्या पुरु

शेषे वनेषु मात्रोः सं तवा मर्तास इन्धते

अतन्द्रो हव्या वहसि हविष्क्र्त आदिद देवेषु राजसि

सप्त होतारस्तमिदीळते तवाग्ने सुत्यजमह्रयम

भिनत्स्यद्रिं तपसा वि शोचिषा पराग्ने तिष्ठ जनानति

अग्निम-अग्निं वो अध्रिगुं हुवेम वर्क्तबर्हिषः

अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम

केतेन शर्मन सचते सुषामण्यग्ने तुभ्यं चिकित्वना

इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये

अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः

अप्रोषिवान गर्हपतिर्महानसि दिवस पायुर्दुरोणयुः

मा नो रक्ष आ वेशीदाघ्र्णीवसो मा यातुर्यातुमावताम

परोगव्यूत्यनिरामप कषुधमग्ने सेध रक्षस्विनः


aghna ā yāhyaghnibhirhotāraṃ tvā vṛṇīmahe

ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṃ barhirāsade

achā hi tvā sahasaḥ sūno aṅghiraḥ srucaścarantyadhvare

ūrjo napātaṃ ghṛtakeśamīmahe.aghniṃ yajñeṣu pūrvyam

aghne kavirvedhā asi hotā pāvaka yakṣyaḥ

mandro yajiṣṭho adhvareṣvīḍyo viprebhiḥ śukra manmabi


adroghamā vahośato yaviṣṭhya devānajasra vītaye

abhi prayāṃsi sudhitā vaso ghahi mandasva dhītibhirhita


tvamit saprathā asyaghne trātartas kaviḥ

tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasa

ocā śociṣṭha dīdihi viśe mayo rāsva stotre mahānasi

devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svaghnaya


yathā cid vṛddhamatasamaghne saṃjūrvasi kṣami

evā dahamitramaho yo asmadhrugh durmanmā kaśca venati

mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ

asredhadbhistaraṇibhiryaviṣṭhya śivebhiḥ pāhi pāyubhi


pāhi no aghna ekayā pāhyuta dvitīyayā

pāhi ghīrbhistisṛbhirūrjāṃ pate pāhi catasṛbhirvaso

pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no.ava

tvāmid dhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe

ā
no aghne vayovṛdhaṃ rayiṃ pāvaka śaṃsyam

rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram

yena vaṃsāma pṛtanāsu śardhatastaranto arya ādiśaḥ

sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvida

iśāno vṛṣabho yathāghniḥ śṛghe davidhvat

tighmā asya nanavo na pratidhṛṣe sujambhaḥ sahaso yahu


nahi te aghne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭase

satvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru

śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate

atandro havyā vahasi haviṣkṛta ādid deveṣu rājasi

sapta hotārastamidīḷate tvāghne sutyajamahrayam

bhinatsyadriṃ tapasā vi śociṣā prāghne tiṣṭha janānati

aghnim-aghniṃ vo adhrighuṃ huvema vṛktabarhiṣaḥ

aghniṃ hitaprayasaḥ śaśvatīṣvā hotāraṃ carṣaṇīnām

ketena śarman sacate suṣāmaṇyaghne tubhyaṃ cikitvanā

iṣaṇyayā naḥ pururūpamā bhara vājaṃ nediṣṭhamūtaye

aghne jaritarviśpatistepāno deva rakṣasaḥ

aproṣivān ghṛhapatirmahānasi divas pāyurduroṇayu


mā no rakṣa ā veśīdāghṛṇīvaso mā yāturyātumāvatām

paroghavyūtyanirāmapa kṣudhamaghne sedha rakṣasvinaḥ
folklore philippine| philippine folklore
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 60