Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 61

Rig Veda Book 8. Hymn 61

Rig Veda Book 8 Hymn 61

उभयं शर्णवच्च न इन्द्रो अर्वागिदं वचः

सत्राच्यामघवा सोमपीतये धिया शविष्ठ आ गमत

तं हि सवराजं वर्षभं तमोजसे धिषणे निष्टतक्षतुः

उतोपमानां परथमो नि षीदसि सोमकामं हि ते मनः

आ वर्षस्व पुरूवसो सुतस्येन्द्रान्धसः

विद्मा हि तवा हरिवः पर्त्सु सासहिमध्र्ष्टं चिद दध्र्ष्वणिम

अप्रामिसत्य मघवन तथेदसदिन्द्र करत्वा यथा वशः

सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद यन्तो अद्रिवः

शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः

भगंन हि तवा यशसं वसुविदमनु शूर चरामसि

पौरो अश्वस्य पुरुक्र्द गवामस्युत्सो देव हिरण्ययः

नकिर्हि दानं परिमर्धिषत तवे यद-यद यामि तदा भर

तवं हयेहि चेरवे विदा भगं वसुत्तये

उद वाव्र्षस्व मघवन गविष्टय उदिन्द्राश्वमिष्टये

तवं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे

आ पुरन्दरं चक्र्म विप्रवचस इन्द्रं गायन्तो.अवसे

अविप्रो वा यदविधद विप्रो वेन्द्र ते वचः

स पर ममन्दत्त्वाया शतक्रतो पराचामन्यो अहंसन

उग्रबाहुर्म्रक्षक्र्त्वा पुरन्दरो यदि मे शर्णवद धवम

वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे

न पापासो मनामहे नारायासो न जळ्हवः

यदिन नविन्द्रं वर्षणं सचा सुते सखायं कर्णवामहै

उग्रं युयुज्म पर्तनासु सासहिं रणकातिमदाभ्यम

वेदा भर्मं चित सनिता रथीतमो वाजिनं यमिदू नशत

यत इन्द्र भयामहे ततो नो अभयं कर्धि

मघवञ्छग्धितव तन न ऊतिभिर्वि दविषो वि मर्धो जहि

तवं हि राधस्पते राधसो महः कषयस्यासि विधतः

तं तवा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे

इन्द्र सपळ उत वर्त्रहा परस्पा नो वरेण्यः

स नो रक्षिषच्चरमं स मध्यमं स पश्चात पातु नः पुरः

तवं नः पश्चादधरादुत्तरात पुर इन्द्र नि पाहि विश्वतः

आरे अस्मत कर्णुहि दैव्यं भयमारे हेतीरदेवीः

अद्याद्या शवः-शव इन्द्र तरास्व परे च नः

विश्वा च नोजरितॄन सत्पते अहा दिवा नक्तं च रक्षिषः

परभङगी शूरो मघवा तुवीमघः सम्मिष्लो विर्याय कम

उभा ते बाहू वर्षणा शतक्रतो नि या वज्रं मिमिक्षतुः


ubhayaṃ śṛavacca na indro arvāghidaṃ vacaḥ

satrācyāmaghavā somapītaye dhiyā śaviṣṭha ā ghamat

taṃ hi svarājaṃ vṛṣabhaṃ tamojase dhiṣaṇe niṣṭatakṣatuḥ

utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te mana

ā
vṛṣasva purūvaso sutasyendrāndhasaḥ

vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭaṃ cid dadhṛṣvaṇim

aprāmisatya maghavan tathedasadindra kratvā yathā vaśaḥ

sanema vājaṃ tava śiprinnavasā makṣū cid yanto adriva

aghdhyū ṣu śacīpata indra viśvābhirūtibhiḥ

bhaghaṃna hi tvā yaśasaṃ vasuvidamanu śūra carāmasi

pauro aśvasya purukṛd ghavāmasyutso deva hiraṇyayaḥ

nakirhi dānaṃ parimardhiṣat tve yad-yad yāmi tadā bhara

tvaṃ hyehi cerave vidā bhaghaṃ vasuttaye

ud vāvṛṣasva maghavan ghaviṣṭaya udindrāśvamiṣṭaye

tvaṃ purū sahasrāṇi śatāni ca yūthā dānāya maṃhase

ā purandaraṃ cakṛma vipravacasa indraṃ ghāyanto.avase

avipro vā yadavidhad vipro vendra te vacaḥ

sa pra mamandattvāyā śatakrato prācāmanyo ahaṃsana

ughrabāhurmrakṣakṛtvā purandaro yadi me śṛṇavad dhavam

vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe

na pāpāso manāmahe nārāyāso na jaḷhavaḥ

yadin nvindraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai

ughraṃ yuyujma pṛtanāsu sāsahiṃ ṛṇakātimadābhyam

vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yamidū naśat

yata indra bhayāmahe tato no abhayaṃ kṛdhi

maghavañchaghdhitava tan na ūtibhirvi dviṣo vi mṛdho jahi

tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ

taṃ tvā vayaṃ maghavannindra ghirvaṇaḥ sutāvanto havāmahe

indra spaḷ uta vṛtrahā paraspā no vareṇyaḥ

sa no rakṣiṣaccaramaṃ sa madhyamaṃ sa paścāt pātu naḥ pura


tvaṃ naḥ paścādadharāduttarāt pura indra ni pāhi viśvata

re asmat kṛṇuhi daivyaṃ bhayamāre hetīradevīḥ


adyādyā śvaḥ-śva indra trāsva pare ca naḥ

viśvā ca nojaritṝn satpate ahā divā naktaṃ ca rakṣiṣa


prabhaṅghī śūro maghavā tuvīmaghaḥ sammiṣlo viryāya kam

ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṃ mimikṣatuḥ
importance of christian creed| christian christmas creed
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 61