Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 62

Rig Veda Book 8. Hymn 62

Rig Veda Book 8 Hymn 62

परो अस्मा उपस्तुतिं भरता यज्जुजोषति

उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः

अयुजो असमो नर्भिरेकः कर्ष्टीरयास्यः

पूर्वीरति पर वाव्र्धे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः

अहितेन चिदर्वता जीरदानुः सिषासति

परवाच्यमिन्द्र तत तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः

आ याहि कर्णवाम त इन्द्र बरह्माणि वर्धना

येभिः शविष्ठ चाकनो भद्रमिह शरवस्यते भद्रा इन्द्रस्य रातयः

धर्षतश्चिद धर्षन मनः कर्णोषीन्द्र यत तवम

तीव्रैः सोमैः सपर्यतो नमोभिः परतिभूषतो भद्रा इन्द्रस्य रातयः

अव चष्ट रचीषमो.अवतानिव मानुषः

जुष्ट्वी दक्षस्य सोमिनः सखायं कर्णुते युजं भद्रा इन्द्रस्य रातयः

विश्वे त इन्द्र वीर्यं देवा अनु करतुं ददुः

भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः

गर्णे तदिन्द्र ते शव उपमं देवतातये

यद धंसि वर्त्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः

समनेव वपुष्यतः कर्णवन मानुषा युगा

विदे तदिन्द्रश्चेतनमध शरुतो भद्रा इन्द्रस्य रातयः

उज्जातमिन्द्र ते शव उत तवामुत तव करतुम

भूरिगो भूरि वाव्र्धुर्मघवन तव शर्मणि भद्रा इन्द्रस्य रातयः

अहं च तवं च वर्त्रहन सं युज्याव सनिभ्य आ

अरातीवा चिदद्रिवो.अनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः

सत्यमिद वा उ तं वयमिन्द्रं सतवाम नान्र्तम

महानसुन्वतो वधो भूरि जयोतींषि सुन्वतो भद्रा इन्द्रस्य रातयः


pro asmā upastutiṃ bharatā yajjujoṣati

ukthairindrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātaya


ayujo asamo nṛbhirekaḥ kṛṣṭrayāsyaḥ

pūrvīrati pra vāvṛdhe viśvā jātānyojasā bhadrā indrasya rātaya


ahitena cidarvatā jīradānuḥ siṣāsati

pravācyamindra tat tava vīryāṇi kariṣyato bhadrā indrasya rātaya

ā
yāhi kṛṇavāma ta indra brahmāṇi vardhanā

yebhiḥ śaviṣṭha cākano bhadramiha śravasyate bhadrā indrasya rātaya


dhṛṣataścid dhṛṣan manaḥ kṛṇoṣīndra yat tvam

tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātaya


ava caṣṭa ṛcīṣamo.avatāniva mānuṣaḥ

juṣṭvī dakṣasya sominaḥ sakhāyaṃ kṛṇute yujaṃ bhadrā indrasya rātaya


viśve ta indra vīryaṃ devā anu kratuṃ daduḥ

bhuvo viśvasya ghopatiḥ puruṣṭuta bhadrā indrasya rātaya


ghṛṇe tadindra te śava upamaṃ devatātaye

yad dhaṃsi vṛtramojasā śacīpate bhadrā indrasya rātaya


samaneva vapuṣyataḥ kṛṇavan mānuṣā yughā

vide tadindraścetanamadha śruto bhadrā indrasya rātaya


ujjātamindra te śava ut tvāmut tava kratum

bhūrigho bhūri vāvṛdhurmaghavan tava śarmaṇi bhadrā indrasya rātaya


ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā

arātīvā cidadrivo.anu nau śūra maṃsate bhadrā indrasya rātaya


satyamid vā u taṃ vayamindraṃ stavāma nānṛtam

mahānasunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ
american indian legend myth north| creation creek indian legend myth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 62