Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 64

Rig Veda Book 8. Hymn 64

Rig Veda Book 8 Hymn 64

उत तवा मन्दन्तु सतोमः कर्णुष्व राधो अद्रिवः

अव बरह्मद्विषो जहि

पदा पणीन्रराधसो नि बाधस्व महानसि

नहि तवा कश्चन परति

तवमीशिषे सुतानामिन्द्र तवमसुतानाम

तवं राजा जनानाम

एहि परेहि कषयो दिव्याघोषञ्चर्षणीनाम

ओभे पर्णासिरोदसी

तयं चित पर्वतं गिरिं शतवन्तं सहस्रिणम

वि सतोत्र्भ्यो रुरोजिथ

वयमु तवा दिवा सुते वयं नक्तं हवामहे

अस्माकं काममा पर्ण

कव सय वर्षभो युवा तुविग्रीवो अनानतः

बरह्मा कस्तं सपर्यति

कस्य सवित सवनं वर्षा जुजुष्वानव गछति

इन्द्रं कौ सविदा चके

कं ते दाना असक्षत वर्त्रहन कं सुवीर्या

उक्थे क उ सविदन्तमः

अयं ते मानुषे जने सोमः पूरुषु सूयते

तस्येहि पर दरवा पिब

अयं ते शर्यणावति सुषोमायामधि परियः

आर्जीकीयेमदिन्तमः

तमद्य राधसे महे चारुं मदाय घर्ष्वये

एहीमिन्द्रद्रवा पिब


ut tvā mandantu stomaḥ kṛṇuṣva rādho adrivaḥ

ava brahmadviṣo jahi

padā paṇīnrarādhaso ni bādhasva mahānasi

nahi tvā kaścana prati

tvamīśiṣe sutānāmindra tvamasutānām

tvaṃ rājā janānām

ehi prehi kṣayo divyāghoṣañcarṣaṇīnām

obhe pṛṇāsirodasī

tyaṃ cit parvataṃ ghiriṃ śatavantaṃ sahasriṇam

vi stotṛbhyo rurojitha

vayamu tvā divā sute vayaṃ naktaṃ havāmahe

asmākaṃ kāmamā pṛṇa

kva sya vṛṣabho yuvā tuvighrīvo anānataḥ

brahmā kastaṃ saparyati

kasya svit savanaṃ vṛṣā jujuṣvānava ghachati

indraṃ kau svidā cake

kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā

ukthe ka u svidantama


ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate

tasyehi pra dravā piba

ayaṃ te śaryaṇāvati suṣomāyāmadhi priya

rjīkīyemadintama


tamadya rādhase mahe cāruṃ madāya ghṛṣvaye

ehīmindradravā piba
bible polyglot| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 64