Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 65

Rig Veda Book 8. Hymn 65

Rig Veda Book 8 Hymn 65

यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः

आ याहि तूयमाशुभिः

यद वा परस्रवणे दिवो मादयासे सवर्णरे

यद वा समुद्रेन्धसः

आ तवा गीर्भिर्महामुरुं हुवे गामिव भोजसे

इन्द्र सोमस्य पीतये

आ त इन्द्र महिमानं हरयो देव ते महः

रथे वहन्तु बिभ्रतः

इन्द्र गर्णीष उ सतुषे महानुग्र ईशानक्र्त

एहि नः सुतं पिब

सुतावन्तस्त्वा वयं परयस्वन्तो हवामहे

इदं नो बर्हिरासदे

यच्चिद धि शश्वतामसीन्द्र साधारणस्त्वम

तं तवा वयं हवामहे

इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः

जुषाण इन्द्र तत पिब

विश्वानर्यो विपश्चितो.अति खयस्तूयमा गहि

अस्मे धेहिश्रवो बर्हत

दाता मे पर्षतीनां राजा हिरण्यवीनाम

मा देवा मघवा रिषत

सहस्रे पर्षतीनामधि शचन्द्रं बर्हत पर्थु

शुक्रं हिरण्यमा ददे

नपातो दुर्गहस्य मे सहस्रेण सुराधसः

शरवो देवेष्वक्रत


yadindra prāghapāghudaṃ nyagh vā hūyase nṛbhi

ā
yāhi tūyamāśubhi


yad vā prasravaṇe divo mādayāse svarṇare

yad vā samudreandhasa

ā
tvā ghīrbhirmahāmuruṃ huve ghāmiva bhojase

indra somasya pītaye

ā
ta indra mahimānaṃ harayo deva te mahaḥ

rathe vahantu bibhrata


indra ghṛṇīa u stuṣe mahānughra īśānakṛt

ehi naḥ sutaṃ piba

sutāvantastvā vayaṃ prayasvanto havāmahe

idaṃ no barhirāsade

yaccid dhi śaśvatāmasīndra sādhāraṇastvam

taṃ tvā vayaṃ havāmahe

idaṃ te somyaṃ madhvadhukṣannadribhirnaraḥ

juṣāṇa indra tat piba

viśvānaryo vipaścito.ati khyastūyamā ghahi

asme dhehiśravo bṛhat

dātā me pṛṣatīnāṃ rājā hiraṇyavīnām

mā devā maghavā riṣat

sahasre pṛṣatīnāmadhi ścandraṃ bṛhat pṛthu

śukraṃ hiraṇyamā dade

napāto durghahasya me sahasreṇa surādhasa

ravo deveṣvakrata
legends and lore pdf| oco folk lore
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 65