Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 66

Rig Veda Book 8. Hymn 66

Rig Veda Book 8 Hymn 66

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये

बर्हद गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम

न यं दुध्रा वरन्ते न सथिरा मुरो मदे सुषिप्रमन्धसः

य आद्र्त्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम

यः शक्रो मर्क्षो अश्व्यो यो वा कीजो हिरण्ययः

स ऊर्वस्य रेजयत्यपाव्र्तिमिन्द्रो गव्यस्य वर्त्रहा

निखातं चिद यः पुरुसम्भ्र्तं वसूदिद वपति दाशुषे

वज्री सुशिप्रो हर्यश्व इत करदिन्द्रः करत्वा यथा वशत

यद वावन्थ पुरुष्टुत पुरा चिच्छूर नर्णाम

वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः

सचा सोमेषु पुरुहूत वज्रिवो मदाय दयुक्ष सोमपाः

तवमिद धि बरह्मक्र्ते काम्यं वसु देष्ठः सुन्वते भुवः

वयमेनमिदा हयो.अपीपेमेह वज्रिणम

तस्मा उ अद्य समना सुतं भरा नूनं भूषत शरुते

वर्कश्चिदस्य वारण उरामथिरा वयुनेषु भूषति

सेमं नः सतोमं जुजुषाण आ गहीन्द्र पर चित्रया धिया

कदू नवस्याक्र्तमिन्द्रस्यास्ति पौंस्यम

केनो नु कं शरोमतेन न शुश्रुवे जनुषः परि वर्त्रहा

कदू महीरध्र्ष्टा अस्य तविषीः कदु वर्त्रघ्नो अस्त्र्तम

इन्द्रो विश्वान बेकनाटानहर्द्र्श उत करत्वा पणीन्रभि

वयं घा ते अपूर्व्येन्द्र बरह्माणि वर्त्रहन

पुरूतमासःपुरुहूत वज्रिवो भर्तिं न पर भरामसि

पूर्वीश्चिद धि तवे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः

तिरश्चिदर्यः सवना वसो गहि शविष्ठ शरुधि मे हवम

वयं घा ते तवे इद विन्द्र विप्र अपि षमसि

नहि तवदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता

तवं नो अस्या अमतेरुत कषुधो.अभिशस्तेरव सप्र्धि

तवं न उती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित

सोम इद वः सुतो अस्तु कलयो मा बिभीतन

अपेदेष धवस्मायति सवयं घैषो अपायति


tarobhirvo vidadvasumindraṃ sabādha ūtaye

bṛhad ghāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam

na yaṃ dudhrā varante na sthirā muro made suṣipramandhasaḥ

ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam

yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ

sa ūrvasya rejayatyapāvṛtimindro ghavyasya vṛtrahā

nikhātaṃ cid yaḥ purusambhṛtaṃ vasūdid vapati dāśuṣe

vajrī suśipro haryaśva it karadindraḥ kratvā yathā vaśat

yad vāvantha puruṣṭuta purā cicchūra nṛṇām

vayaṃ tatta indra saṃ bharāmasi yajñamukthaṃ turaṃ vaca


sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ


tvamid dhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuva


vayamenamidā hyo.apīpemeha vajriṇam

tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute

vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati

semaṃ naḥ stomaṃ jujuṣāṇa ā ghahīndra pra citrayā dhiyā

kadū nvasyākṛtamindrasyāsti pauṃsyam

keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā

kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam

indro viśvān bekanāṭānahardṛśa uta kratvā paṇīnrabhi

vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan

purūtamāsaḥpuruhūta vajrivo bhṛtiṃ na pra bharāmasi

pūrvīścid dhi tve tuvikūrminnāśaso havanta indrotayaḥ

tiraścidaryaḥ savanā vaso ghahi śaviṣṭha śrudhi me havam

vayaṃ ghā te tve id vindra vipra api ṣmasi

nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā

tvaṃ no asyā amateruta kṣudho.abhiśasterava spṛdhi

tvaṃ na utī tava citrayā dhiyā śikṣā śaciṣṭha ghātuvit

soma id vaḥ suto astu kalayo mā bibhītana

apedeṣa dhvasmāyati svayaṃ ghaiṣo apāyati
bible study deuteronomy 16| bible study deuteronomy 16
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 66