Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 68

Rig Veda Book 8. Hymn 68

Rig Veda Book 8 Hymn 68

आ तवा रथं यथोतये सुम्नाय वर्तयामसि

तुविकूर्मिम रतीषहम इन्द्र शविष्ठ सत्पते

तुविशुष्म तुविक्रतो शचीवो विश्वया मते

आ पप्राथ महित्वना

यस्य ते महिना महः परि जमायन्तम ईयतुः

हस्ता वज्रं हिरण्ययम

विश्वानरस्य वस पतिम अनानतस्य शवसः

एवैश च चर्षणीनाम ऊती हुवे रथानाम

अभिष्टये सदाव्र्धं सवर्मीळ्हेषु यं नरः

नाना हवन्त ऊतये

परोमात्रम रचीषमम इन्द्रम उग्रं सुराधसम

ईशानं चिद वसूनाम

तं-तम इद राधसे मह इन्द्रं चोदामि पीतये

यः पूर्व्याम अनुष्टुतिम ईशे कर्ष्टीनां नर्तुः

न यस्य ते शवसान सख्यम आनंश मर्त्यः

नकिः शवांसि ते नशत

तवोतासस तवा युजाप्सु सूर्ये महद धनम

जयेम पर्त्सु वज्रिवः

तं तवा यज्ञेभिर ईमहे तं गीर्भिर गिर्वणस्तम

इन्द्र यथा चिद आविथ वाजेषु पुरुमाय्यम

यस्य ते सवादु सख्यं सवाद्वी परणीतिर अद्रिवः

यज्ञो वितन्तसाय्यः

उरु णस तन्वे तन उरु कषयाय नस कर्धि

उरु णो यन्धि जीवसे

उरुं नर्भ्य उरुं गव उरुं रथाय पन्थाम

देववीतिम मनामहे

उप मा षड दवा-दवा नरः सोमस्य हर्ष्या

तिष्ठन्ति सवादुरातयः

रज्राव इन्द्रोत आ ददे हरी रक्षस्य सूनवि

आश्वमेधस्य रोहिता

सुरथां आतिथिग्वे सवभीशूंर आर्क्षे

आश्वमेधे सुपेशसः

षळ अश्वां आतिथिग्व इन्द्रोते वधूमतः

सचा पूतक्रतौ सनम

ऐषु चेतद वर्षण्वत्य अन्तर रज्रेष्व अरुषी

सवभीशुः कशावती

न युष्मे वाजबन्धवो निनित्सुश चन मर्त्यः

अवद्यम अधि दीधरत

ā
tvā rathaṃ yathotaye sumnāya vartayāmasi

tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate

tuviśuṣma tuvikrato śacīvo viśvayā mate

ā paprātha mahitvanā

yasya te mahinā mahaḥ pari jmāyantam īyatuḥ

hastā vajraṃ hiraṇyayam

viśvānarasya vas patim anānatasya śavasaḥ

evaiś ca carṣaṇīnām ūtī huve rathānām

abhiṣṭaye sadāvṛdhaṃ svarmīḷheṣu yaṃ naraḥ

nānā havanta ūtaye

paromātram ṛcīṣamam indram ughraṃ surādhasam

īś
naṃ cid vasūnām

taṃ-tam id rādhase maha indraṃ codāmi pītaye

yaḥ pūrvyām anuṣṭutim īśe kṛṣṭnāṃ nṛtu


na yasya te śavasāna sakhyam ānaṃśa martyaḥ

nakiḥ śavāṃsi te naśat

tvotāsas tvā yujāpsu sūrye mahad dhanam

jayema pṛtsu vajriva


taṃ tvā yajñebhir īmahe taṃ ghīrbhir ghirvaṇastama

indra yathā cid āvitha vājeṣu purumāyyam

yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ

yajño vitantasāyya


uru ṇas tanve tana uru kṣayāya nas kṛdhi

uru ṇo yandhi jīvase

uruṃ nṛbhya uruṃ ghava uruṃ rathāya panthām

devavītim manāmahe

upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā

tiṣṭhanti svādurātaya

jrāv indrota ā dade harī ṛkṣasya sūnavi

ā
vamedhasya rohitā

surathāṃ ātithighve svabhīśūṃr ārkṣe

ā
vamedhe supeśasa

aḷ aśvāṃ ātithighva indrote vadhūmataḥ

sacā pūtakratau sanam

aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī


svabhīśuḥ kaśāvatī

na yuṣme vājabandhavo ninitsuś cana martyaḥ

avadyam adhi dīdharat
the apostolic bible polyglot and kjv| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 68