Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 70

Rig Veda Book 8. Hymn 70

Rig Veda Book 8 Hymn 70

यो राजा चर्षणीनां याता रथेभिर अध्रिगुः

विश्वासां तरुता पर्तनानां जयेष्ठो यो वर्त्रहा गर्णे

इन्द्रं तं शुम्भ पुरुहन्मन्न अवसे यस्य दविता विधर्तरि

हस्ताय वज्रः परति धायि दर्शतो महो दिवे न सूर्यः

नकिष टं कर्मणा नशद यश चकार सदाव्र्धम

इन्द्रं न यज्ञैर विश्वगूर्तम रभ्वसम अध्र्ष्टं धर्ष्ण्व्जसम

अषाळ्हम उग्रम पर्तनासु सासहिं यस्मिन महीर उरुज्रयः

सं धेनवो जायमाने अनोनवुर दयावः कषामो अनोनवुः

यद दयाव इन्द्र ते शतं शतम भूमीर उत सयुः

न तवा वज्रिन सहस्रं सूर्या अनु न जातम अष्ट रोदसी

आ पप्राथ महिना वर्ष्ण्या वर्षन विश्वा शविष्ठ शवसा

अस्मां अव मघवन गोमति वरजे वज्रिञ चित्राभिर ऊतिभिः

न सीम अदेव आपद इषं दीर्घायो मर्त्यः

एतग्वा चिद य एतशा युयोजते हरी इन्द्रो युयोजते

तं वो महो महाय्यम इन्द्रं दानाय सक्षणिम

यो गाधेषु य आरणेषु हव्यो वाजेष्व अस्ति हव्यः

उद ऊ षु णो वसो महे मर्शस्व शूर राधसे

उद ऊ षु मह्यै मघवन मघत्तय उद इन्द्र शरवसे महे

तवं न इन्द्र रतयुस तवानिदो नि तर्म्पसि

मध्ये वसिष्व तुविन्र्म्णोर्वोर नि दासं शिश्नथो हथैः

अन्यव्रतम अमानुषम अयज्वानम अदेवयुम

अव सवः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम पर्वतः

तवं न इन्द्रासां हस्ते शविष्ठ दावने

धानानां न सं गर्भायास्मयुर दविः सं गर्भायास्मयुः

सखायः करतुम इछत कथा राधाम शरस्य

उपस्तुतिम भोजः सूरिर यो अह्रयः

भूरिभिः समह रषिभिर बर्हिष्मद्भि सतविष्यसे

यद इत्थम एकम-एकम इच छर वत्सान पराददः

कर्णग्र्ह्या मघवा शौरदेव्यो वत्सं नस तरिभ्य आनयत

अजां सूरिर न धातवे


yo rājā carṣaṇīnāṃ yātā rathebhir adhrighuḥ

viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā ghṛṇe

indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari

hastāya vajraḥ prati dhāyi darśato maho dive na sūrya


nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham

indraṃ na yajñair viśvaghūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvjasam

aṣāḷham ughram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ

saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavu


yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ

na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī

ā
paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā

asmāṃ ava maghavan ghomati vraje vajriñ citrābhir ūtibhi


na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ

etaghvā cid ya etaśā yuyojate harī indro yuyojate

taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim

yo ghādheṣu ya āraṇeṣu havyo vājeṣv asti havya


ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase

ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe

tvaṃ na indra ṛtayus tvānido ni tṛmpasi

madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathai


anyavratam amānuṣam ayajvānam adevayum

ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvata


tvaṃ na indrāsāṃ haste śaviṣṭha dāvane

dhānānāṃ na saṃ ghṛbhāyāsmayur dviḥ saṃ ghṛbhāyāsmayu


sakhāyaḥ kratum ichata kathā rādhāma śarasya

upastutim bhojaḥ sūrir yo ahraya


bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase

yad ittham ekam-ekam ic chara vatsān parādada


karṇaghṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat

ajāṃ sūrir na dhātave
power rangers mystic force part 1| power rangers mystic force part 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 70