Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 8

Rig Veda Book 8. Hymn 8

Rig Veda Book 8 Hymn 8

आ नो विश्वाभिरूतिभिरश्विना गछतं युवम

दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु

आ नूनं यातमश्विना रथेन सूर्यत्वचा

भुजी हिरण्यपेशसा कवी गम्भीरचेतसा

आ यातं नहुषस पर्यान्तरिक्षात सुव्र्क्तिभिः

पिबाथोश्विना मधु कण्वानां सवने सुतम

आ नो यातं दिवस पर्यान्तरिक्षादधप्रिया

पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु

आ नो यातमुपश्रुत्यश्विना सोमपीतये

सवाहा सतोमस्य वर्धना पर कवी धीतिभिर्नरा

यच्चिद धि वां पुर रषयो जुहूरे.अवसे नरा

आ यातमश्विना गतमुपेमां सुष्टुतिं मम

दिवश्चिद रोचनादध्या नो गन्तं सवर्विदा

धीभिर्वत्सप्रचेतसा सतोमेभिर्हवनश्रुता

किमन्ये पर्यासते.अस्मत सतोमेभिरश्विना

पुत्रः कण्वस्य वां रषिर्गीर्भिर्वत्सो अवीव्र्धत

आ वां विप्र इहावसे.अह्वत सतोमेभिरश्विना

अरिप्रा वर्त्रहन्तमा ता नो भूतं मयोभुवा

आ यद वां योषणा रथमतिष्ठद वाजिनीवसू

विश्वान्यश्विना युवं पर धीतान्यगछतम

अतः सहस्रनिर्णिजा रथेना यातमश्विना

वत्सो वां मधुमद वचो.अशंसीत काव्यः कविः

पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम

सतोमं मे अश्विनाविममभि वह्नी अनूषाताम

आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया

कर्तं न रत्वियावतो मा नो रीरधतं निदे

यन नास्त्या परावति यद वा सथो अध्यम्बरे

अतः सहस्रनिर्णिजा रथेना यातमश्विना

यो वां नासत्याव रषिर्गीर्भिर्वत्सो अवीव्र्धत

तस्मै सहस्रनिर्णिजमिषं धत्तं घर्तश्चुतम

परास्मा ऊर्जं घर्तश्चुतमश्विना यछतं युवम

यो वां सुम्नाय तुष्टवद वसूयाद दानुनस पती

आ नो गन्तं रिशादसेमं सतोमं पुरुभुजा

कर्तं नः सुश्रियो नरेमा दातमभिष्टये

आ वां विश्वाभिरूतिभिः परियमेधा अहूषत

राजन्तावध्वराणामश्विना यामहूतिषु

आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम

यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीव्र्धत

याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम

याभिर्गोशर्यमावतं ताभिर्नो.अवतं नरा

याभिर्नरा तरसदस्युमावतं कर्त्व्ये धने

ताभिः षवस्मानश्विना परावतं वाजसातये

पर वां सतोमाः सुव्र्क्तयो गिरो वर्धन्त्वश्विना

पुरुत्रा वर्त्रहन्तमा ता नो भूतं पुरुस्प्र्हा

तरीणि पदान्यश्विनोराविः सान्ति गुहा परः

कवी रतस्य पत्मभिरर्वाग जीवेभ्यस परि

ā
no viśvābhirūtibhiraśvinā ghachataṃ yuvam

dasrā hiraṇyavartanī pibataṃ somyaṃ madhu

ā
nūnaṃ yātamaśvinā rathena sūryatvacā

bhujī hiraṇyapeśasā kavī ghambhīracetasā

ā
yātaṃ nahuṣas paryāntarikṣāt suvṛktibhiḥ

pibāthoaśvinā madhu kaṇvānāṃ savane sutam

ā
no yātaṃ divas paryāntarikṣādadhapriyā

putraḥ kaṇvasya vāmiha suṣāva somyaṃ madhu

ā
no yātamupaśrutyaśvinā somapītaye

svāhā stomasya vardhanā pra kavī dhītibhirnarā

yaccid dhi vāṃ pura ṛṣayo juhūre.avase narā

ā
yātamaśvinā ghatamupemāṃ suṣṭutiṃ mama

divaścid rocanādadhyā no ghantaṃ svarvidā

dhībhirvatsapracetasā stomebhirhavanaśrutā

kimanye paryāsate.asmat stomebhiraśvinā

putraḥ kaṇvasya vāṃ ṛirghīrbhirvatso avīvṛdhat

ā
vāṃ vipra ihāvase.ahvat stomebhiraśvinā

ariprā vṛtrahantamā tā no bhūtaṃ mayobhuvā

ā
yad vāṃ yoṣaṇā rathamatiṣṭhad vājinīvasū

viśvānyaśvinā yuvaṃ pra dhītānyaghachatam

ataḥ sahasranirṇijā rathenā yātamaśvinā

vatso vāṃ madhumad vaco.aśaṃsīt kāvyaḥ kavi


purumandrā purūvasū manotarā rayīṇām

stomaṃ me aśvināvimamabhi vahnī anūṣātām

ā
no viśvānyaśvinā dhattaṃ rādhāṃsyahrayā

kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide

yan nāastyā parāvati yad vā stho adhyambare

ataḥ sahasranirṇijā rathenā yātamaśvinā

yo vāṃ nāsatyāv ṛṣirghīrbhirvatso avīvṛdhat

tasmai sahasranirṇijamiṣaṃ dhattaṃ ghṛtaścutam

prāsmā ūrjaṃ ghṛtaścutamaśvinā yachataṃ yuvam

yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī

ā
no ghantaṃ riśādasemaṃ stomaṃ purubhujā

kṛtaṃ naḥ suśriyo naremā dātamabhiṣṭaye

ā
vāṃ viśvābhirūtibhiḥ priyamedhā ahūṣata

rājantāvadhvarāṇāmaśvinā yāmahūtiṣu

ā
no ghantaṃ mayobhuvāśvinā śambhuvā yuvam

yo vāṃ vipanyū dhītibhirghīrbhirvatso avīvṛdhat

yābhiḥ kaṇvaṃ medhātithiṃ yābhirvaśaṃ daśavrajam

yābhirghośaryamāvataṃ tābhirno.avataṃ narā

yābhirnarā trasadasyumāvataṃ kṛtvye dhane

tābhiḥ ṣvasmānaśvinā prāvataṃ vājasātaye

pra vāṃ stomāḥ suvṛktayo ghiro vardhantvaśvinā

purutrā vṛtrahantamā tā no bhūtaṃ puruspṛhā

trīṇi padānyaśvinorāviḥ sānti ghuhā paraḥ

kavī ṛtasya patmabhirarvāgh jīvebhyas pari
contemporty buddhism compared to tradtional buddhism| virtue has its own reward
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 8