Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 82

Rig Veda Book 8. Hymn 82

Rig Veda Book 8 Hymn 82

आ पर दरव परावतो.अर्वावतश्च वर्त्रहन

मध्वः परतिप्रभर्मणि

तीव्राः सोमास आ गहि सुतासो मादयिष्णवः

पिबा दध्र्ग यथोचिषे

इषा मन्दस्वादु ते.अरं वराय मन्यवे

भुवत त इन्द्र शं हर्दे

आ तवशत्रवा गहि नयुक्थानि च हूयसे

उपमे रोचने दिवः

तुभ्यायमद्रिभिः सुतो गोभिः शरीतो मदाय कम

पर सोम इन्द्र हूयते

इन्द्र शरुधि सु मे हवमस्मे सुतस्य गोमतः

वि पीतिन्त्र्प्तिमश्नुहि

य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः

पिबेदस्य तवमीशिषे

यो अप्सु चन्द्रमा इव सोमश्चमूषु दद्र्शे

पिबेदस्य तवमीशिषे

यं ते शयेनः पदाभरत तिरो रजांस्यस्प्र्तम

पिबेदस्य तवमीशिषे

ā
pra drava parāvato.arvāvataśca vṛtrahan

madhvaḥ pratiprabharmaṇi

tīvrāḥ somāsa ā ghahi sutāso mādayiṣṇavaḥ

pibā dadhṛgh yathociṣe

iṣā mandasvādu te.araṃ varāya manyave

bhuvat ta indra śaṃ hṛde

ā
tvaśatravā ghahi nyukthāni ca hūyase

upame rocane diva


tubhyāyamadribhiḥ suto ghobhiḥ śrīto madāya kam

pra soma indra hūyate

indra śrudhi su me havamasme sutasya ghomataḥ

vi pītintṛptimaśnuhi

ya indra camaseṣvā somaścamūṣu te sutaḥ

pibedasya tvamīśiṣe

yo apsu candramā iva somaścamūṣu dadṛśe

pibedasya tvamīśiṣe

yaṃ te śyenaḥ padābharat tiro rajāṃsyaspṛtam

pibedasya tvamīśiṣe
georgian folk song| one act plays african folk tale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 82