Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 84

Rig Veda Book 8. Hymn 84

Rig Veda Book 8 Hymn 84

परेष्ठं वो अतिथिं सतुषे मित्रमिव परियम

अग्निं रथं न वेद्यम

कविमिव परचेतसं यं देवासो अध दविता

नि मर्त्येष्वादधुः

तवं यविष्ठ दाशुषो नॄन पाहि शर्णुधी गिरः

रक्षा तोकमुत तमना

कया ते अग्ने अङगिर ऊर्जो नपादुपस्तुतिम

वराय देव मन्यवे

दाशेम कस्य मनसा यज्ञस्य सहसो यहो

कदु वोच इदंनमः

अधा तवं हि नस करो विश्वा अस्मभ्यं सुक्षितीः

वाजद्रविणसो गिरः

कस्य नूनं परीणसो धियो जिन्वसि दम्पते

गोषाता यस्यते गिरः

तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु

सवेषु कषयेषुवाजिनम

कषेति कषेमेभिः साधुभिर्नकिर्यं घनन्ति हन्ति यः

अग्ने सुवीर एधते


preṣṭhaṃ vo atithiṃ stuṣe mitramiva priyam

aghniṃ rathaṃ na vedyam

kavimiva pracetasaṃ yaṃ devāso adha dvitā

ni martyeṣvādadhu


tvaṃ yaviṣṭha dāśuṣo nṝn pāhi śṛṇudhī ghiraḥ

rakṣā tokamuta tmanā

kayā te aghne aṅghira ūrjo napādupastutim

varāya deva manyave

dāśema kasya manasā yajñasya sahaso yaho

kadu voca idaṃnama


adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ


vājadraviṇaso ghira


kasya nūnaṃ parīṇaso dhiyo jinvasi dampate

ghoṣātā yasyate ghira


taṃ marjayanta sukratuṃ puroyāvānamājiṣu

sveṣu kṣayeṣuvājinam

kṣeti kṣemebhiḥ sādhubhirnakiryaṃ ghnanti hanti yaḥ

aghne suvīra edhate
chapter xxiv| hadith hadith palsu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 84