Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 9

Rig Veda Book 8. Hymn 9

Rig Veda Book 8 Hymn 9

आ नूनमश्विना युवं वत्सस्य गन्तमवसे

परास्मै यछतमव्र्कं पर्थु छर्दिर्युयुतं या अरातयः

यदन्तरिक्षे यद दिवि यत पञ्च मानुषाननु

नर्म्णन्तद धत्तमश्विना

ये वां दंसांस्यश्विना विप्रासः परिमाम्र्शुः

एवेत काण्वस्य बोधतम

अयं वां घर्मो अश्विना सतोमेन परि षिच्यते

अयं सोमो मधुमान वाजिनीवसू येन वर्त्रं चिकेतथः

यदप्सु यद वनस्पतौ यदोषधीषु पुरुदंससा कर्तम

तेन माविष्टमश्विना

यन नासत्या भुरण्यथो यद वा देव भिषज्यथः

अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः

आ नूनमश्विनोरषिः सतोमं चिकेत वामया

आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि

आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना

आ वां सतोमा इमे मम नभो न चुच्यवीरत

यदद्य वां नासत्योक्थैराचुच्युवीमहि

यद वा वाणीभिरश्विनेवेत काण्वस्य बोधतम

यद वां कक्षीवानुत यद वयश्व रषिर्यद वां दीर्घतमा जुहाव

पर्थी यद वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम

यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा

वर्तिस्तोकाय तनयाय यातम

यदिन्द्रेण सरथं याथो अश्विना यद वा वायुना भवथः समोकसा

यदादित्येभिरभुभिः सजोषसा यद वा विष्णोर्विक्रमणेषु तिष्ठथः

यदद्याश्विनावहं हुवेय वाजसातये

यत पर्त्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः

आ नूनं यातमश्विनेमा हव्यानि वां हिता

इमे सोमासोधि तुर्वशे यदाविमे कण्वेषु वामथ

यन नासत्या पराके अर्वाके अस्ति भेषजम

तेन नूनं विमदाय परचेतसा छर्दिर्वत्साय यछतम

अभुत्स्यु पर देव्या साकं वाचाहमश्विनोः

वयावर्देव्या मतिं वि रातिं मर्त्येभ्यः

पर बोधयोषो अश्विना पर देवि सून्र्ते महि

पर यज्ञहोतरानुषक पर मदाय शरवो बर्हत

यदुषो यासि भानुना सं सूर्येण रोचसे

आ हायमश्विनो रथो वर्तिर्याति नर्पाय्यम

यदापीतासो अंशवो गावो न दुह्र ऊधभिः

यद वा वाणीरनूषत पर देवयन्तो अश्विना

पर दयुम्नाय पर शवसे पर नर्षाह्याय शर्मणे

पर दक्षाय परचेतसा

यन नूनं धीभिरश्विना पितुर्योना निषीदथः यद वासुम्नेभिरुक्थ्या

ā
nūnamaśvinā yuvaṃ vatsasya ghantamavase

prāsmai yachatamavṛkaṃ pṛthu chardiryuyutaṃ yā arātaya


yadantarikṣe yad divi yat pañca mānuṣānanu

nṛmṇantad dhattamaśvinā

ye vāṃ daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ

evet kāṇvasya bodhatam

ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate

ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketatha


yadapsu yad vanaspatau yadoṣadhīṣu purudaṃsasā kṛtam

tena māviṣṭamaśvinā

yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ

ayaṃ vāṃ vatso matibhirna vindhate haviṣmantaṃ hi ghachatha

ā
nūnamaśvinorṣiḥ stomaṃ ciketa vāmayā

ā
somaṃ madhumattamaṃ gharmaṃ siñcādatharvaṇi

ā
nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā

ā
vāṃ stomā ime mama nabho na cucyavīrata

yadadya vāṃ nāsatyokthairācucyuvīmahi

yad vā vāṇībhiraśvinevet kāṇvasya bodhatam

yad vāṃ kakṣīvānuta yad vyaśva ṛṣiryad vāṃ dīrghatamā juhāva

pṛthī yad vāṃ vainyaḥ sādaneṣvevedato aśvinā cetayethām

yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jaghatpā uta nastanūpā

vartistokāya tanayāya yātam

yadindreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā

yadādityebhirbhubhiḥ sajoṣasā yad vā viṣṇorvikramaṇeṣu tiṣṭhatha


yadadyāśvināvahaṃ huveya vājasātaye

yat pṛtsu turvaṇe sahastacchreṣṭhamaśvinorava

ā
nūnaṃ yātamaśvinemā havyāni vāṃ hitā

ime somāsoadhi turvaśe yadāvime kaṇveṣu vāmatha

yan nāsatyā parāke arvāke asti bheṣajam

tena nūnaṃ vimadāya pracetasā chardirvatsāya yachatam

abhutsyu pra devyā sākaṃ vācāhamaśvinoḥ

vyāvardevyā matiṃ vi rātiṃ martyebhya


pra bodhayoṣo aśvinā pra devi sūnṛte mahi

pra yajñahotarānuṣak pra madāya śravo bṛhat

yaduṣo yāsi bhānunā saṃ sūryeṇa rocase

ā hāyamaśvino ratho vartiryāti nṛpāyyam

yadāpītāso aṃśavo ghāvo na duhra ūdhabhiḥ

yad vā vāṇīranūṣata pra devayanto aśvinā

pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe

pra dakṣāya pracetasā

yan nūnaṃ dhībhiraśvinā pituryonā niṣīdathaḥ yad vāsumnebhirukthyā
eye and anatomy and physiology| eye and anatomy and physiology
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 9