Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 97

Rig Veda Book 8. Hymn 97

Rig Veda Book 8 Hymn 97

या इन्द्र भुज आभरः सवर्वानसुरेभ्यः

सतोतारमिन मघवन्नस्य वर्धय ये च तवे वर्क्तबर्हिषः

यमिन्द्र दधिषे तवमश्वं गां भागमव्ययम

यजमाने सुन्वति दक्षिणावति तस्मिन तं धेहि मा पणौ

य इन्द्र सस्त्यव्रतो.अनुष्वापमदेवयुः

सवैः ष एवैर्मुमुरत पोष्यं रयिं सनुतर्धेहि तं ततः

यच्छक्रासि परावति यदर्वावति वर्त्रहन

अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाना विवासति

यद वासि रोचने दिवः समुद्रस्याधि विष्टपि

यत पार्थिवे सदने वर्त्रहन्तम यदन्तरिक्ष आ गहि

स नः सोमेषु सोमपाः सुतेषु शवसस पते

मादयस्व रादसा सून्र्तावतेन्द्र राया परीणसा

मा न इन्द्र परा वर्णग भवा नः सधमाद्यः

तवं न ऊती तवमिन न आप्यं मा न इन्द्र परा वर्णक

अस्मे इन्द्र सचा सुते नि षदा पीतये मधु

कर्धी जरित्रेमघवन्नवो महदस्मे इन्द्र सचा सुते

न तवा देवास आशत न मर्त्यासो अद्रिवः

विश्वा जातानिशवसाभिभूरसि न तवा देवास आशत

विश्वाः पर्तना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रंजजनुश्च राजसे

करत्वा वरुष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम

समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये

सवर्पतिंयदीं वर्धे धर्तव्रतो हयोजसा समूतिभिः

नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा

सुदीतयो वो अद्रुहो.अपि कर्णे तरस्विनः सं रक्वभिः

तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि

मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद राये नो विश्वा सुपथा कर्णोतु वज्री

तवं पुर इन्द्र चिकिदेना वयोजसा शविष्ठ शक्र नाशयध्यै

तवद विश्वानि भुवनानि वज्रिन दयावा रेजेते पर्थिवी च भीषा

तन म रतमिन्द्र शूर चित्र पात्वपो न वज्रिन दुरिताति पर्षि भूरि

कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य सप्र्हयाय्यस्य राजन


yā indra bhuja ābharaḥ svarvānasurebhyaḥ

stotāramin maghavannasya vardhaya ye ca tve vṛktabarhiṣa


yamindra dadhiṣe tvamaśvaṃ ghāṃ bhāghamavyayam

yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau

ya indra sastyavrato.anuṣvāpamadevayuḥ

svaiḥ ṣa evairmumurat poṣyaṃ rayiṃ sanutardhehi taṃ tata


yacchakrāsi parāvati yadarvāvati vṛtrahan

atastvā ghīrbhirdyughadindra keśibhiḥ sutāvānā vivāsati

yad vāsi rocane divaḥ samudrasyādhi viṣṭapi

yat pārthive sadane vṛtrahantama yadantarikṣa ā ghahi

sa naḥ someṣu somapāḥ suteṣu śavasas pate

mādayasva rādasā sūnṛtāvatendra rāyā parīṇasā

mā na indra parā vṛṇagh bhavā naḥ sadhamādyaḥ

tvaṃ na ūtī tvamin na āpyaṃ mā na indra parā vṛṇak

asme indra sacā sute ni ṣadā pītaye madhu

kṛdhī jaritremaghavannavo mahadasme indra sacā sute

na tvā devāsa āśata na martyāso adrivaḥ

viśvā jātāniśavasābhibhūrasi na tvā devāsa āśata

viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūstatakṣurindraṃjajanuśca rājase

kratvā varuṣṭhaṃ vara āmurimutoghramojiṣṭhaṃ tavasaṃ tarasvinam

samīṃ rebhāso asvarannindraṃ somasya pītaye

svarpatiṃyadīṃ vṛdhe dhṛtavrato hyojasā samūtibhi


nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā

sudītayo vo adruho.api karṇe tarasvinaḥ saṃ ṛkvabhi


tamindraṃ johavīmi maghavānamughraṃ satrā dadhānamapratiṣkutaṃ śavāṃsi

maṃhiṣṭho ghīrbhirā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī

tvaṃ pura indra cikidenā vyojasā śaviṣṭha śakra nāśayadhyai

tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā


tan ma ṛtamindra śūra citra pātvapo na vajrin duritāti parṣi bhūri

kadā na indra rāya ā daśasyerviśvapsnyasya spṛhayāyyasya rājan
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 97