Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 99

Rig Veda Book 8. Hymn 99

Rig Veda Book 8 Hymn 99

तवामिदा हयो नरो.अपीप्यन वज्रिन भूर्णयः

स इन्द्र सतोमवाहसामिह शरुध्युप सवसरमा गहि

मत्स्वा सुशिप्र हरिवस्तदीमहे तवे आ भूषन्ति वेधसः

तव शरवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः

शरायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत

वसूनि जाते जनमान ओजसा परति भागं न दीधिम

अनर्शरातिं वसुदामुप सतुहि भद्रा इन्द्रस्य रातयः

सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन

तवमिन्द्र परतूर्तिष्वभि विश्वा असि सप्र्धः

अशस्तिहा जनिता विश्वतूरसि तवं तूर्य तरुष्यतः

अनु ते शुष्मं तुरयन्तमीयतुः कषोणी शिशुं न मातरा

विश्वास्ते सप्र्धः शनथयन्त मन्यवे वर्त्रं यदिन्द्रतूर्वसि

इत ऊती वो अजरं परहेतारमप्रहितम

आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्याव्र्धम

इष्कर्तारमनिष्क्र्तं सहस्क्र्तं शतमूतिं शतक्रतुम

समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम


tvāmidā hyo naro.apīpyan vajrin bhūrṇayaḥ

sa indra stomavāhasāmiha śrudhyupa svasaramā ghahi

matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ

tava śravāṃsyupamānyukthyā suteṣvindra ghirvaṇa

rāyanta iva sūryaṃ viśvedindrasya bhakṣata

vasūni jāte janamāna ojasā prati bhāghaṃ na dīdhima

anarśarātiṃ vasudāmupa stuhi bhadrā indrasya rātayaḥ

so asya kāmaṃ vidhato na roṣati mano dānāya codayan

tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ

aśastihā janitā viśvatūrasi tvaṃ tūrya taruṣyata


anu te śuṣmaṃ turayantamīyatuḥ kṣoṇī śiśuṃ na mātarā

viśvāste spṛdhaḥ śnathayanta manyave vṛtraṃ yadindratūrvasi

ita ūtī vo ajaraṃ prahetāramaprahitam

ā
uṃ jetāraṃ hetāraṃ rathītamamatūrtaṃ tughryāvṛdham

iṣkartāramaniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum

samānamindramavase havāmahe vasavānaṃ vasūjuvam
book review chapter after chapter| book review chapter after chapter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 99