Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 104

Rig Veda Book 9. Hymn 104

Rig Veda Book 9 Hymn 104

सखाय आ नि शीदत पुनानाय पर गायत

शिशुं न यज्ञैः परि भूषत शरिये

समी वत्सं न मात्र्भिः सर्जता गयसाधनम

देवाव्यम्मदमभि दविशवसम

पुनाता दक्षसाधनं यथा शर्धाय वीतये

यथा मित्राय वरुणाय शन्तमः

अस्मभ्यं तवा वसुविदमभि वाणीरनूषत

गोभिष टे वर्णमभि वासयामसि

स नो मदानां पत इन्दो देवप्सरा असि

सखेव सख्ये गातुवित्तमो भव

सनेमि कर्ध्यस्मदा रक्षसं कं चिदत्रिणम

अपादेवं दवयुमंहो युयोधि नः


sakhāya ā ni śīdata punānāya pra ghāyata

śiśuṃ na yajñaiḥ pari bhūṣata śriye

samī vatsaṃ na mātṛbhiḥ sṛjatā ghayasādhanam

devāvyammadamabhi dviśavasam

punātā dakṣasādhanaṃ yathā śardhāya vītaye

yathā mitrāya varuṇāya śantama


asmabhyaṃ tvā vasuvidamabhi vāṇīranūṣata

ghobhiṣ ṭe varṇamabhi vāsayāmasi

sa no madānāṃ pata indo devapsarā asi

sakheva sakhye ghātuvittamo bhava

sanemi kṛdhyasmadā rakṣasaṃ kaṃ cidatriṇam

apādevaṃ dvayumaṃho yuyodhi naḥ
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 104