Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 108

Rig Veda Book 9. Hymn 108

Rig Veda Book 9 Hymn 108

पवस्व मधुमत्तम इन्द्राय सोम करतुवित्तमो मदः

महि दयुक्षतमो मदः

यस्य ते पीत्वा वर्षभो वर्षायते.अस्य पीता सवर्विदः

स सुप्रकेतो अभ्यक्रमीदिशो.अछा वाजं नैतशः

तवं हयन्ग दैव्या पवमान जनिमानि दयुमत्तमः

अम्र्तत्वाय घोषयः

येना नवग्वो दध्यन्नपोर्णुते येन विप्रास आपिरे

देवानां सुम्ने अम्र्तस्य चारुणो येन शरवांस्यानशुः

एष सय धारया सुतो.अव्यो वारेभिः पवते मदिन्तमः

करीळन्नूर्मिरपामिव

य उस्रिया अप्या अन्तरश्मनो निर्गा अक्र्न्तदोजसा

अभिव्रजं तत्निषे गव्यमश्व्यं वर्मीव धर्ष्णवा रुज

आ सोता परि षिञ्चताश्वं न सतोममप्तुरं रजस्तुरम

वनर्क्षमुदप्रुतम

सहस्रधारं वर्षभं पयोव्र्धं परियं देवाय जन्मने

रतेन य रतजातो विवाव्र्धे राजा देव रतं बर्हत

अभि दयुम्नं बर्हद यश इषस पते दिदीहि देव देवयुः

विकोशं मध्यमं युव

आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः

वर्ष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः

एतमु तयं मदच्युतं सहस्रधारं वर्षभं दिवो दुहुः

विश्वा वसूनि बिभ्रतम

वर्षा वि जज्ञे जनयन्नमर्त्यः परतपञ जयोतिषा तमः

स सुष्टुतः कविभिर्निर्णिजं दधे तरिधात्वस्य दंससा

स सुन्वे यो वसूनां यो रायामानेता य इळानाम

सोमोयः सुक्षितीनाम

यस्य न इन्द्रः पिबाद यस्य मरुतो यस्य वार्यमणा भगः

आ येन मित्रावरुणा करामह एन्द्रमवसे महे

इन्द्राय सोम पातवे नर्भिर्यतः सवायुधो मदिन्तमः

पवस्व मधुमत्तमः

इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः

जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः


pavasva madhumattama indrāya soma kratuvittamo madaḥ

mahi dyukṣatamo mada


yasya te pītvā vṛṣabho vṛṣāyate.asya pītā svarvidaḥ

sa supraketo abhyakramīdiśo.achā vājaṃ naitaśa


tvaṃ hyangha daivyā pavamāna janimāni dyumattamaḥ

amṛtatvāya ghoṣaya


yenā navaghvo dadhyannaporṇute yena viprāsa āpire

devānāṃ sumne amṛtasya cāruṇo yena śravāṃsyānaśu


eṣa sya dhārayā suto.avyo vārebhiḥ pavate madintamaḥ

krīḷannūrmirapāmiva

ya usriyā apyā antaraśmano nirghā akṛntadojasā

abhivrajaṃ tatniṣe ghavyamaśvyaṃ varmīva dhṛṣṇavā ruja

ā
sotā pari ṣiñcatāśvaṃ na stomamapturaṃ rajasturam

vanaṛkṣamudaprutam

sahasradhāraṃ vṛṣabhaṃ payovṛdhaṃ priyaṃ devāya janmane

ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtaṃ bṛhat

abhi dyumnaṃ bṛhad yaśa iṣas pate didīhi deva devayuḥ

vikośaṃ madhyamaṃ yuva

ā
vacyasva sudakṣa camvoḥ suto viśāṃ vahnirna viśpatiḥ

vṛṣṭiṃ divaḥ pavasva rītimapāṃ jinvā ghaviṣṭaye dhiya


etamu tyaṃ madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ

viśvā vasūni bibhratam

vṛṣā vi jajñe janayannamartyaḥ pratapañ jyotiṣā tamaḥ

sa suṣṭutaḥ kavibhirnirṇijaṃ dadhe tridhātvasya daṃsasā

sa sunve yo vasūnāṃ yo rāyāmānetā ya iḷānām

somoyaḥ sukṣitīnām

yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagha

ā
yena mitrāvaruṇā karāmaha endramavase mahe

indrāya soma pātave nṛbhiryataḥ svāyudho madintamaḥ

pavasva madhumattama


indrasya hārdi somadhānamā viśa samudramiva sindhavaḥ

juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ
aesthetic friedrich miscellaneous schlegel von work| aesthetic friedrich miscellaneous schlegel von work
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 108