Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 109

Rig Veda Book 9. Hymn 109

Rig Veda Book 9 Hymn 109

परि पर धन्वेन्द्राय सोम सवादुर मित्राय पूष्णे भगाय

इन्द्रस ते सोम सुतस्य पेयाः करत्वे दक्षाय विश्वे च देवाः

एवाम्र्ताय महे कषयाय स शुक्रो अर्ष दिव्यः पीयूषः

पवस्व सोम महान समुद्रः पिता देवानां विश्वाभि धाम

शुक्रः पवस्व देवेभ्यः सोम दिवे पर्थिव्यै शं च परजायै

दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन वाजी पवस्व

पवस्व सोम दयुम्नी सुधारो महाम अवीनाम अनु पूर्व्यः

नर्भिर येमानो जज्ञानः पूतः कषरद विश्वानि मन्द्रः सवर्वित

इन्दुः पुनानः परजाम उराणः करद विश्वानि दरविणानि नः

पवस्व सोम करत्वे दक्षायाश्वो न निक्तो वाजी धनाय

तं ते सोतारो रसम मदाय पुनन्ति सोमम महे दयुम्नाय

शिशुं जज्ञानं हरिम मर्जन्ति पवित्रे सोमं देवेभ्य इन्दुम

इन्दुः पविष्ट चारुर मदायापाम उपस्थे कविर भगाय

बिभर्ति चार्व इन्द्रस्य नाम येन विश्वानि वर्त्रा जघान

पिबन्त्य अस्य विश्वे देवासो गोभिः शरीतस्य नर्भिः सुतस्य

पर सुवानो अक्षाः सहस्रधारस तिरः पवित्रं वि वारम अव्यम

स वाज्य अक्षाः सहस्ररेता अद्भिर मर्जानो गोभिः शरीणानः

पर सोम याहीन्द्रस्य कुक्षा नर्भिर येमानो अद्रिभिः सुतः

असर्जि वाजी तिरः पवित्रम इन्द्राय सोमः सहस्रधारः

अञ्जन्त्य एनम मध्वो रसेनेन्द्राय वर्ष्ण इन्दुम मदाय

देवेभ्यस तवा वर्था पाजसे ऽपो वसानं हरिम मर्जन्ति

इन्दुर इन्द्राय तोशते नि तोशते शरीणन्न उग्रो रिणन्न अपः


pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhaghāya

indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ


evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣa


pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma

śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai

divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva

pavasva soma dyumnī sudhāro mahām avīnām anu pūrvya


nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit

induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni na


pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya

taṃ te sotāro rasam madāya punanti somam mahe dyumnāya

śiśuṃ jajñānaṃ harim mṛjanti pavitre somaṃ devebhya indum

induḥ paviṣṭa cārur madāyāpām upasthe kavir bhaghāya

bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna

pibanty asya viśve devāso ghobhiḥ śrītasya nṛbhiḥ sutasya

pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam

sa vājy akṣāḥ sahasraretā adbhir mṛjāno ghobhiḥ śrīṇāna


pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ suta


asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāra


añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya

devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti

indur indrāya tośate ni tośate śrīṇann ughro riṇann apaḥ
the complete karma sutra| jainism hinduism buddhism karma freedom
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 109