Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 111

Rig Veda Book 9. Hymn 111

Rig Veda Book 9 Hymn 111

अया रुचा हरिण्या पुनानो विश्वा दवेषांसि तरति सवयुग्वभिः सूरो न सवयुग्वभिः धारा सुतस्य रोचते पुनानो अरुषो हरिः

विश्वा यद रूपा परियात्य रक्वभिः सप्तास्येभिरकवभिः

तवं तयत पणीनां विदो वसु सं मात्र्भिर्मर्जयसि सव आ दम रतस्य धीतिभिर्दमे परावतो न साम तद यत्रारणन्ति धीतयः

तरिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे

पूर्वामनु परदिशं याति चेकितत सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन

वज्रश्च यद भवथो अनपच्युतासमत्स्वनपच्युता


ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayughvabhiḥ sūro na svayughvabhiḥ dhārā sutasya rocate punāno aruṣo hariḥ

viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhirkvabhi


tvaṃ tyat paṇīnāṃ vido vasu saṃ mātṛbhirmarjayasi sva ā dama ṛtasya dhītibhirdame parāvato na sāma tad yatrāraṇanti dhītayaḥ

tridhātubhiraruṣībhirvayo dadhe rocamāno vayo dadhe

pūrvāmanu pradiśaṃ yāti cekitat saṃ raśmibhiryatate darśato ratho daivyo darśato rathaḥ aghmannukthāni pauṃsyendraṃ jaitrāya harṣayan

vajraśca yad bhavatho anapacyutāsamatsvanapacyutā
the world's sixteen crucified saviour| the 16 crucified savior
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 111