Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 14

Rig Veda Book 9. Hymn 14

Rig Veda Book 9 Hymn 14

परि परासिष्यदत कविः सिन्धोरूर्मावधि शरितः

कारं बिभ्रत पुरुस्प्र्हम

गिरा यदी सबन्धवः पञ्च वराता अपस्यवः

परिष्क्र्ण्वन्ति धर्णसिम

आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत

यदी गोभिर्वसायते

निरिणानो वि धावति जहच्छर्याणि तान्वा

अत्रा सं जिघ्नते युजा

नप्तीभिर्यो विवस्वतः शुभ्रो न माम्र्जे युवा

गाः कर्ण्वानो न निर्णिजम

अति शरिती तिरश्चता गव्या जिगात्यण्व्या

वग्नुमियर्ति यं विदे

अभि कषिपः समग्मत मर्जयन्तीरिषस पतिम

पर्ष्ठा गर्भ्णत वाजिनः

परि दिव्यानि मर्म्र्शद विश्वानि सोम पार्थिवा

वसूनि याह्यस्मयुः


pari prāsiṣyadat kaviḥ sindhorūrmāvadhi śritaḥ

kāraṃ bibhrat puruspṛham

ghirā yadī sabandhavaḥ pañca vrātā apasyavaḥ

pariṣkṛṇvanti dharṇasim

ādasya śuṣmiṇo rase viśve devā amatsata

yadī ghobhirvasāyate

niriṇāno vi dhāvati jahaccharyāṇi tānvā

atrā saṃ jighnate yujā

naptībhiryo vivasvataḥ śubhro na māmṛje yuvā

ghāḥ kṛṇvāno na nirṇijam

ati śritī tiraścatā ghavyā jighātyaṇvyā

vaghnumiyarti yaṃ vide

abhi kṣipaḥ samaghmata marjayantīriṣas patim

pṛṣṭhā ghṛbhṇata vājina


pari divyāni marmṛśad viśvāni soma pārthivā

vasūni yāhyasmayuḥ
dropsy on the| unfast dyes or non benzidine dye
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 14