Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 15

Rig Veda Book 9. Hymn 15

Rig Veda Book 9 Hymn 15

एष धिया यात्यण्व्य शूरो रथेभिराशुभिः

गछन्निन्द्रस्य निष्क्र्तम

एष पुरू धियायते बर्हते देवतातये

यत्राम्र्तास आसते

एष हितो वि नीयते.अन्तः शुभ्रावता पथा

यदी तुञ्जन्ति भूर्णयः

एष शर्ङगाणि दोधुवच्छिशीते यूथ्यो वर्षा

नर्म्णा दधान ओजसा

एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः

पतिः सिन्धूनां भवन

एष वसूनि पिब्दना परुषा ययिवानति

अव शादेषु गछति

एतं मर्जन्ति मर्ज्यमुप दरोणेष्वायवः

परचक्राणं महीरिषः

एतमु तयं दश कषिपो मर्जन्ति सप्त धीतयः

सवायुधं मदिन्तमम


eṣa dhiyā yātyaṇvya śūro rathebhirāśubhiḥ

ghachannindrasya niṣkṛtam

eṣa purū dhiyāyate bṛhate devatātaye

yatrāmṛtāsa āsate

eṣa hito vi nīyate.antaḥ śubhrāvatā pathā

yadī tuñjanti bhūrṇaya


eṣa śṛṅghāṇi dodhuvacchiśīte yūthyo vṛṣā


nṛmṇā dadhāna ojasā

eṣa rukmibhirīyate vāji śubhrebhiraṃśubhiḥ

patiḥ sindhūnāṃ bhavan

eṣa vasūni pibdanā paruṣā yayivānati

ava śādeṣu ghachati

etaṃ mṛjanti marjyamupa droṇeṣvāyavaḥ

pracakrāṇaṃ mahīriṣa


etamu tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ

svāyudhaṃ madintamam
ongs of praise the angels sang| t bon'
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 15