Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 16

Rig Veda Book 9. Hymn 16

Rig Veda Book 9 Hymn 16

पर ते सोतार ओण्यो रसं मदाय घर्ष्वय

सर्गो न तक्त्येतशः

करत्वा दक्षस्य रथ्यमपो वसानमन्धसा

गोषामण्वेषु सश्चिम

अनप्तमप्सु दुष्टरं सोमं पवित्र आ सर्ज

पुनीहीन्द्राय पातवे

पर पुनानस्य चेतसा सोमः पवित्रे अर्षति

करत्वा सधस्थमासदत

पर तवा नमोभिरिन्दव इन्द्र सोमा अस्र्क्षत

महे भरायकारिणः

पुनानो रूपे अव्यये विश्वा अर्षन्नभि शरियः

शूरो न गोषु तिष्ठति

दिवो न सानु पिप्युषी धारा सुतस्य वेधसः

वर्था पवित्रे अर्षति

तवं सोम विपश्चितं तना पुनान आयुषु

अव्यो वारं वि धावसि


pra te sotāra oṇyo rasaṃ madāya ghṛṣvaya

sargho na taktyetaśa


kratvā dakṣasya rathyamapo vasānamandhasā

ghoṣāmaṇveṣu saścima

anaptamapsu duṣṭaraṃ somaṃ pavitra ā sṛja

punīhīndrāya pātave

pra punānasya cetasā somaḥ pavitre arṣati

kratvā sadhasthamāsadat

pra tvā namobhirindava indra somā asṛkṣata

mahe bharāyakāriṇa


punāno rūpe avyaye viśvā arṣannabhi śriya

ś
ro na ghoṣu tiṣṭhati

divo na sānu pipyuṣī dhārā sutasya vedhasaḥ

vṛthā pavitre arṣati

tvaṃ soma vipaścitaṃ tanā punāna āyuṣu

avyo vāraṃ vi dhāvasi
anti parva| anti parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 16