Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 17

Rig Veda Book 9. Hymn 17

Rig Veda Book 9 Hymn 17

पर निम्नेनेव सिन्धवो घनन्तो वर्त्राणि भूर्णयः

सोमा अस्र्ग्रमाशवः

अभि सुवानास इन्दवो वर्ष्टयः पर्थिवीमिव

इन्द्रं सोमासो अक्षरन

अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति

विघ्नन रक्षांसि देवयुः

आ कलशेषु धावति पवित्रे परि षिच्यते

उक्थैर्यज्ञेषुवर्धते

अति तरी सोम रोचना रोहन न भराजसे दिवम

इष्णन सूर्यं न चोदयः

अभि विप्रा अनूषत मूर्धन यज्ञस्य कारवः

दधानाश्चक्षसि परियम

तमु तवा वाजिनं नरो धीभिर्विप्रा अवस्यवः

मर्जन्तिदेवतातये

मधोर्धारामनु कषर तीव्रः सधस्थमासदः

चारुरताय पीतये


pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ

somā asṛghramāśava


abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīmiva

indraṃ somāso akṣaran

atyūrmirmatsaro madaḥ somaḥ pavitre arṣati

vighnan rakṣāṃsi devayu

ā
kalaśeṣu dhāvati pavitre pari ṣicyate

ukthairyajñeṣuvardhate

ati trī soma rocanā rohan na bhrājase divam

iṣṇan sūryaṃ na codaya


abhi viprā anūṣata mūrdhan yajñasya kāravaḥ

dadhānāścakṣasi priyam

tamu tvā vājinaṃ naro dhībhirviprā avasyavaḥ

mṛjantidevatātaye

madhordhārāmanu kṣara tīvraḥ sadhasthamāsadaḥ

cārurtāya pītaye
lds gospel doctrine| lds gospel doctrine
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 17