Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 20

Rig Veda Book 9. Hymn 20

Rig Veda Book 9 Hymn 20

पर कविर्देववीतये.अव्यो वारेभिरर्षति

साह्वान विश्वाभि सप्र्धः

स हि षमा जरित्र्भ्य आ वाजं गोमन्तमिन्वति

पवमानः सहस्रिणम

परि विश्वानि चेतसा मर्शसे पवसे मती

स नः सोम शरवो विदः

अभ्यर्ष बर्हद यशो मघवद्भ्यो धरुवं रयिम

इषं सतोत्र्भ्य आ भर

तवं राजेव सुव्रतो गिरः सोमा विवेशिथ

पुनानो वह्ने अद्भुत

स वह्निरप्सु दुष्टरो मर्ज्यमानो गभस्त्योः

सोमश्चमूषु सीदति

करीळुर्मखो न मंहयुः पवित्रं सोम गछसि

दधत सतोत्रे सुवीर्यम


pra kavirdevavītaye.avyo vārebhirarṣati

sāhvān viśvāabhi spṛdha


sa hi ṣmā jaritṛbhya ā vājaṃ ghomantaminvati

pavamānaḥ sahasriṇam

pari viśvāni cetasā mṛśase pavase matī

sa naḥ soma śravo vida


abhyarṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim

iṣaṃ stotṛbhya ā bhara

tvaṃ rājeva suvrato ghiraḥ somā viveśitha

punāno vahne adbhuta

sa vahnirapsu duṣṭaro mṛjyamāno ghabhastyoḥ

somaścamūṣu sīdati

krīḷurmakho na maṃhayuḥ pavitraṃ soma ghachasi

dadhat stotre suvīryam
ura baqara translation| ura baqara translation
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 20