Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 26

Rig Veda Book 9. Hymn 26

Rig Veda Book 9 Hymn 26

तमम्र्क्षन्त वाजिनमुपस्थे अदितेरधि

विप्रासो अण्व्याधिया

तं गावो अभ्यनूषत सहस्रधारमक्षितम

इन्दुं धर्तारमा दिवः

तं वेधां मेधयाह्यन पवमानमधि दयवि

धर्णसिं भूरिधायसम

तमह्यन भुरिजोर्धिया संवसानं विवस्वतः

पतिं वाचो अदाभ्यम

तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः

हर्यतम्भूरिचक्षसम

तं तवा हिन्वन्ति वेधसः पवमान गिराव्र्धम

इन्दविन्द्राय मत्सरम


tamamṛkṣanta vājinamupasthe aditeradhi

viprāso aṇvyādhiyā

taṃ ghāvo abhyanūṣata sahasradhāramakṣitam

induṃ dhartāramā diva


taṃ vedhāṃ medhayāhyan pavamānamadhi dyavi

dharṇasiṃ bhūridhāyasam

tamahyan bhurijordhiyā saṃvasānaṃ vivasvataḥ

patiṃ vāco adābhyam

taṃ sānāvadhi jāmayo hariṃ hinvantyadribhiḥ

haryatambhūricakṣasam

taṃ tvā hinvanti vedhasaḥ pavamāna ghirāvṛdham

indavindrāya matsaram
i ching hexagram 24| i ching hexagram 31
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 26