Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 27

Rig Veda Book 9. Hymn 27

Rig Veda Book 9 Hymn 27

एष कविरभिष्टुतः पवित्रे अधि तोशते

पुनानो घनन्नप सरिधः

एष इन्द्राय वायवे सवर्जित परि षिच्यते

पवित्रे दक्षसाधनः

एष नर्भिर्वि नीयते दिवो मूर्धा वर्षा सुतः

सोमो वनेषु विश्ववित

एष गव्युरचिक्रदत पवमानो हिरण्ययुः

इन्दुः सत्राजिदस्त्र्तः

एष सूर्येण हासते पवमानो अधि दयवि

पवित्रे मत्सरो मदः

एष शुष्म्यसिष्यददन्तरिक्षे वर्षा हरिः

पुनान इन्दुरिन्द्रमा


eṣa kavirabhiṣṭutaḥ pavitre adhi tośate

punāno ghnannapa sridha


eṣa indrāya vāyave svarjit pari ṣicyate

pavitre dakṣasādhana


eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ

somo vaneṣu viśvavit

eṣa ghavyuracikradat pavamāno hiraṇyayuḥ

induḥ satrājidastṛta


eṣa sūryeṇa hāsate pavamāno adhi dyavi

pavitre matsaro mada


eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ

punāna indurindramā
un hebraic| emily dickinson xlviii
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 27