Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 28

Rig Veda Book 9. Hymn 28

Rig Veda Book 9 Hymn 28

एष वाजी हितो नर्भिर्विश्वविन मनसस पतिः

अव्यो वारं वि धावति

एष पवित्रे अक्षरत सोमो देवेभ्यः सुतः

विश्वा धामान्याविशन

एष देवः शुभायते.अधि योनावमर्त्यः

वर्त्रहा देववीतमः

एष वर्षा कनिक्रदद दशभिर्जामिभिर्यतः

अभि दरोणानि धावति

एष सूर्यमरोचयत पवमानो विचर्षणिः

विश्वा धामानि विश्ववित

एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति

देवावीरघशंसहा


eṣa vājī hito nṛbhirviśvavin manasas patiḥ

avyo vāraṃ vi dhāvati

eṣa pavitre akṣarat somo devebhyaḥ sutaḥ

viśvā dhāmānyāviśan

eṣa devaḥ śubhāyate.adhi yonāvamartyaḥ

vṛtrahā devavītama


eṣa vṛṣā kanikradad daśabhirjāmibhiryataḥ

abhi droṇāni dhāvati

eṣa sūryamarocayat pavamāno vicarṣaṇiḥ

viśvā dhāmāni viśvavit

eṣa śuṣmyadābhyaḥ somaḥ punāno arṣati

devāvīraghaśaṃsahā
polyglot bible| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 28