Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 29

Rig Veda Book 9. Hymn 29

Rig Veda Book 9 Hymn 29

परास्य धारा अक्षरन वर्ष्णः सुतस्यौजसा

देवाननु परभूषतः

सप्तिं मर्जन्ति वेधसो गर्णन्तः कारवो गिरा

जयोतिर्जज्ञानमुक्थ्यम

सुषहा सोम तानि ते पुनानाय परभूवसो

वर्धा समुद्रमुक्थ्यम

विश्वा वसूनि संजयन पवस्व सोम धारया

इनु दवेषांसि सध्र्यक

रक्षा सु नो अररुषः सवनात समस्य कस्य चित

निदो यत्रमुमुच्महे

एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया

दयुमन्तं शुष्ममा भर


prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā

devānanu prabhūṣata


saptiṃ mṛjanti vedhaso ghṛṇantaḥ kāravo ghirā

jyotirjajñānamukthyam

suṣahā soma tāni te punānāya prabhūvaso

vardhā samudramukthyam

viśvā vasūni saṃjayan pavasva soma dhārayā

inu dveṣāṃsi sadhryak

rakṣā su no araruṣaḥ svanāt samasya kasya cit

nido yatramumucmahe

endo pārthivaṃ rayiṃ divyaṃ pavasva dhārayā

dyumantaṃ śuṣmamā bhara
ragnarok chapter| avatar chapter 14 book fire
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 29