Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 3

Rig Veda Book 9. Hymn 3

Rig Veda Book 9 Hymn 3

एष देवो अमर्त्यः पर्णवीरिव दीयति

अभि दरोणान्यासदम

एष देवो विपा कर्तो.अति हवरांसि धावति

पवमानो अदाभ्यः

एष देवो विपन्युभिः पवमान रतायुभिः

हरिर्वाजाय मर्ज्यते

एष विश्वानि वार्या शूरो यन्निव सत्वभिः

पवमानःसिषासति

एष देवो रथर्यति पवमानो दशस्यति

आविष कर्णोति वग्वनुम

एष विप्रैरभिष्टुतो.अपो देवो वि गाहते

दधद रत्नानिदाशुषे

एष दिवं वि धावति तिरो रजांसि धारया

पवमानःकनिक्रदत

एष दिवं वयासरत तिरो रजाण्स्यस्प्र्तः

पवमानः सवध्वरः

एष परत्नेन जन्मना देवो देवेभ्यः सुतः

हरिः पवित्रेर्षति

एष उ सय पुरुव्रतो जज्ञानो जनयन्निषः

धारया पवते सुतः


eṣa devo amartyaḥ parṇavīriva dīyati

abhi droṇānyāsadam

eṣa devo vipā kṛto.ati hvarāṃsi dhāvati

pavamāno adābhya


eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ

harirvājāya mṛjyate

eṣa viśvāni vāryā śūro yanniva satvabhiḥ

pavamānaḥsiṣāsati

eṣa devo ratharyati pavamāno daśasyati

āviṣ kṛṇoti vaghvanum

eṣa viprairabhiṣṭuto.apo devo vi ghāhate

dadhad ratnānidāśuṣe

eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā

pavamānaḥkanikradat

eṣa divaṃ vyāsarat tiro rajāṇsyaspṛtaḥ

pavamānaḥ svadhvara


eṣa pratnena janmanā devo devebhyaḥ sutaḥ

hariḥ pavitrearṣati

eṣa u sya puruvrato jajñāno janayanniṣaḥ

dhārayā pavate sutaḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 3