Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 30

Rig Veda Book 9. Hymn 30

Rig Veda Book 9 Hymn 30

पर धारा अस्य शुष्मिणो वर्था पवित्रे अक्षरन

पुनानो वाचमिष्यति

इन्दुर्हियानः सोत्र्भिर्म्र्ज्यमानः कनिक्रदत

इयर्ति वग्नुमिन्द्रियम

आ नः शुष्मं नर्षाह्यं वीरवन्तं पुरुस्प्र्हम

पवस्व सोम धारया

पर सोमो अति धारया पवमानो असिष्यदत

अभि दरोणान्यासदम

अप्सु तवा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः

इन्दविन्द्राय पीतये

सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे

चारुं शर्धाय मत्सरम


pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran

punāno vācamiṣyati

indurhiyānaḥ sotṛbhirmṛjyamānaḥ kanikradat

iyarti vaghnumindriyam

ā
naḥ śuṣmaṃ nṛṣāhyaṃ vīravantaṃ puruspṛham

pavasva soma dhārayā

pra somo ati dhārayā pavamāno asiṣyadat

abhi droṇānyāsadam

apsu tvā madhumattamaṃ hariṃ hinvantyadribhiḥ

indavindrāya pītaye

sunotā madhumattamaṃ somamindrāya vajriṇe

cāruṃ śardhāya matsaram
veda sama veda atharva veda| veda sama veda atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 30