Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 32

Rig Veda Book 9. Hymn 32

Rig Veda Book 9 Hymn 32

पर सोमासो मदच्युतः शरवसे नो मघोनः

सुता विदथे अक्रमुः

आदीं तरितस्य योषणो हरिं हिन्वन्त्यद्रिभिः

इन्दुमिन्द्राय पीतये

आदीं हंसो यथा गणं विश्वस्यावीवशन मतिम

अत्योन गोभिरज्यते

उभे सोमावचाकशन मर्गो न तक्तो अर्षसि

सीदन्न्र्तस्य योनिमा

अभि गावो अनूषत योषा जारमिव परियम

अगन्नाजिं यथा हितम

अस्मे धेहि दयुमद यशो मघवद्भ्यश्च मह्यं च

सनिं मेधामुत शरवः


pra somāso madacyutaḥ śravase no maghonaḥ

sutā vidathe akramu

dīṃ tritasya yoṣaṇo hariṃ hinvantyadribhiḥ

indumindrāya pītaye

ādīṃ haṃso yathā ghaṇaṃ viśvasyāvīvaśan matim

atyona ghobhirajyate

ubhe somāvacākaśan mṛgho na takto arṣasi

sīdannṛtasya yonimā

abhi ghāvo anūṣata yoṣā jāramiva priyam

aghannājiṃ yathā hitam

asme dhehi dyumad yaśo maghavadbhyaśca mahyaṃ ca

saniṃ medhāmuta śravaḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 32