Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 33

Rig Veda Book 9. Hymn 33

Rig Veda Book 9 Hymn 33

पर सोमासो विपश्चितो.अपां न यन्त्यूर्मयः

वनानि महिषा इव

अभि दरोणानि बभ्रवः शुक्रा रतस्य धारया

वाजं गोमन्तमक्षरन

सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः

सोमा अर्षन्ति विष्णवे

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः

हरिरेति कनिक्रदत

अभि बरह्मीरनूषत यह्वीरतस्य मातरः

मर्म्र्ज्यन्ते दिवः शिशुम

रायः समुद्रांश्चतुरो.अस्मभ्यं सोम विश्वतः

आ पवस्व सहस्रिणः


pra somāso vipaścito.apāṃ na yantyūrmayaḥ

vanāni mahiṣā iva

abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā

vājaṃ ghomantamakṣaran

sutā indrāya vāyave varuṇāya marudbhyaḥ

somā arṣanti viṣṇave

tisro vāca udīrate ghāvo mimanti dhenavaḥ

harireti kanikradat

abhi brahmīranūṣata yahvīrtasya mātaraḥ

marmṛjyante divaḥ śiśum

rāyaḥ samudrāṃścaturo.asmabhyaṃ soma viśvata

ā
pavasva sahasriṇaḥ
miscellaneous work| miscellaneous work
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 33