Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 36

Rig Veda Book 9. Hymn 36

Rig Veda Book 9 Hymn 36

असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः

कार्ष्मन वाजीन्यक्रमीत

स वह्निः सोम जाग्र्विः पवस्व देववीरति

अभि कोशं मधुश्चुतम

स नो जयोतींषि पूर्व्य पवमान वि रोचय

करत्वे दक्षायनो हिनु

शुम्भमानो रतायुभिर्म्र्ज्यमानो गभस्त्योः

पवते वारे अव्यये

स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा

पवतामान्तरिक्ष्या

आ दिवस पर्ष्ठमश्वयुर्गव्ययुः सोम रोहसि

वीरयुः शवसस पते


asarji rathyo yathā pavitre camvoḥ sutaḥ

kārṣman vājīnyakramīt

sa vahniḥ soma jāghṛviḥ pavasva devavīrati

abhi kośaṃ madhuścutam

sa no jyotīṃṣi pūrvya pavamāna vi rocaya

kratve dakṣāyano hinu

śumbhamāno ṛtāyubhirmṛjyamāno ghabhastyoḥ

pavate vāre avyaye

sa viśvā dāśuṣe vasu somo divyāni pārthivā

pavatāmāntarikṣyā

ā
divas pṛṣṭhamaśvayurghavyayuḥ soma rohasi

vīrayuḥ śavasas pate
amuel chapter 2| amuel chapter 2
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 36