Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 4

Rig Veda Book 9. Hymn 4

Rig Veda Book 9 Hymn 4

सना च सोम जेषि च पवमान महि शरवः

अथा नो वस्यसस कर्धि

सना जयोतिः सना सवर्विश्वा च सोम सौभगा

अथा...

सना दक्षमुत करतुमप सोम मर्धो जहि

अथा...

पवीतारः पुनीतन सोममिन्द्राय पातवे

अथा...

तवं सूर्ये न आ भज तव करत्वा तवोतिभिः

अथा...

तव करत्वा तवोतिभिर्ज्योक पश्येम सूर्यम

अथा...

अभ्यर्ष सवायुध सोम दविबर्हसं रयिम

अथा...

अभ्यर्षानपच्युतो रयिं समत्सु सासहिः

अथा...

तवां यज्ञैरवीव्र्धन पवमान विधर्मणि

अथा...

रयिं नश्चित्रमश्विनमिन्दो विश्वायमा भर

अथा...


sanā ca soma jeṣi ca pavamāna mahi śravaḥ

athā no vasyasas kṛdhi

sanā jyotiḥ sanā svarviśvā ca soma saubhaghā

athā...


sanā dakṣamuta kratumapa soma mṛdho jahi

athā...


pavītāraḥ punītana somamindrāya pātave

athā...


tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ

athā...


tava kratvā tavotibhirjyok paśyema sūryam

athā...


abhyarṣa svāyudha soma dvibarhasaṃ rayim

athā...


abhyarṣānapacyuto rayiṃ samatsu sāsahiḥ

athā...


tvāṃ yajñairavīvṛdhan pavamāna vidharmaṇi

athā...


rayiṃ naścitramaśvinamindo viśvāyamā bhara

athā...
paracelsu| uni paracelsu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 4