Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 41

Rig Veda Book 9. Hymn 41

Rig Veda Book 9 Hymn 41

पर ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः

घनन्तः कर्ष्णामप तवचम

सुवितस्य मनामहे.अति सेतुं दुराव्यम

साह्वांसो दस्युमव्रतम

शर्ण्वे वर्ष्टेरिव सवनः पवमानस्य शुष्मिणः

चरन्तिविद्युतो दिवि

आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत

अश्वावद वाजवत सुतः

स पवस्व विचर्षण आ मही रोदसी पर्ण

उषाः सूर्यो न रश्मिभिः

परि णः शर्मयन्त्या धारया सोम विश्वतः

सरा रसेव विष्टपम


pra ye ghāvo na bhūrṇayastveṣā ayāso akramuḥ

ghnantaḥ kṛṣṇmapa tvacam

suvitasya manāmahe.ati setuṃ durāvyam

sāhvāṃso dasyumavratam

śṛ
ve vṛṣṭeriva svanaḥ pavamānasya śuṣmiṇaḥ

carantividyuto divi

ā
pavasva mahīmiṣaṃ ghomadindo hiraṇyavat

aśvāvad vājavat suta


sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa

uṣāḥ sūryo na raśmibhi


pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ

sarā raseva viṣṭapam
the enneads of plotinu| the enneads of plotinu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 41