Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 47

Rig Veda Book 9. Hymn 47

Rig Veda Book 9 Hymn 47

अया सोमः सुक्र्त्यया महश्चिदभ्यवर्धत

मन्दान उद्व्र्षायते

कर्तानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा

रणा च धर्ष्णुश्चयते

आत सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत

उक्थं यदस्य जायते

सवयं कविर्विधर्तरि विप्राय रत्नमिछति

यदी मर्म्र्ज्यते धियः

सिषासतू रयीणां वाजेष्वर्वतामिव

भरेषु जिग्युषामसि


ayā somaḥ sukṛtyayā mahaścidabhyavardhata

mandāna udvṛṣāyate

kṛtānīdasya kartvā cetante dasyutarhaṇā

ṛṇā
ca dhṛṣṇuścayate

āt soma indriyo raso vajraḥ sahasrasā bhuvat

ukthaṃ yadasya jāyate

svayaṃ kavirvidhartari viprāya ratnamichati

yadī marmṛjyate dhiya


siṣāsatū rayīṇāṃ vājeṣvarvatāmiva

bhareṣu jighyuṣāmasi
the mahabharata chapter summary| the mahabharata chapter summary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 47