Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 5

Rig Veda Book 9. Hymn 5

Rig Veda Book 9 Hymn 5

समिद्धो विश्वतस पतिः पवमानो वि राजति

परीणन वर्षा कनिक्रदत

तनूनपात पवमानः शर्ङगे शिशानो अर्षति

अन्तरिक्षेण रारजत

ईळेन्यः पवमानो रयिर्वि राजति दयुमान

मधोर्धाराभिरोजसा

बर्हिः पराचीनमोजसा पवमान सत्र्णन हरिः

देवेषु देव ईयते

उदातैर्जिहते बर्हद दवारो देवीर्हिरण्ययीः

पवमानेन सुष्टुताः

सुशिल्पे बर्हती मही पवमानो वर्षण्यति

नक्तोषासा नदर्शते

उभा देवा नर्चक्षसा होतारा दैव्या हुवे

पवमान इन्द्रोव्र्षा

भारती पवमानस्य सरस्वतीळा मही

इमं नो यज्ञमा गमन तिस्रो देवीः सुपेशसः

तवष्टारमग्रजां गोपां पुरोयावानमा हुवे

इन्दुरिन्द्रो वर्षा हरिः पवमानः परजापतिः

वनस्पतिं पवमान मध्वा समङगधि धारया

सहस्रवल्शं हरितं भराजमानं हिरण्ययम

विश्वे देवाः सवाहाक्र्तिं पवमानस्या गत

वायुर्ब्र्हस्पतिः सूर्यो.अग्निरिन्द्रः सजोषसः


samiddho viśvatas patiḥ pavamāno vi rājati

prīṇan vṛṣā kanikradat

tanūnapāt pavamānaḥ śṛghe śiśāno arṣati

antarikṣeṇa rārajat

ī
enyaḥ pavamāno rayirvi rājati dyumān

madhordhārābhirojasā

barhiḥ prācīnamojasā pavamāna stṛṇan hariḥ

deveṣu deva īyate

udātairjihate bṛhad dvāro devīrhiraṇyayīḥ


pavamānena suṣṭutāḥ


suśilpe bṛhatī mahī pavamāno vṛṣaṇyati

naktoṣāsā nadarśate

ubhā devā nṛcakṣasā hotārā daivyā huve

pavamāna indrovṛṣā


bhāratī pavamānasya sarasvatīḷā mahī

imaṃ no yajñamā ghaman tisro devīḥ supeśasa


tvaṣṭāramaghrajāṃ ghopāṃ puroyāvānamā huve

indurindro vṛṣā hariḥ pavamānaḥ prajāpati


vanaspatiṃ pavamāna madhvā samaṅghdhi dhārayā

sahasravalśaṃ haritaṃ bhrājamānaṃ hiraṇyayam

viśve devāḥ svāhākṛtiṃ pavamānasyā ghata

vāyurbṛhaspatiḥ sūryo.aghnirindraḥ sajoṣasaḥ
how to remember the greek alphabet| remember me 2 the return
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 5