Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 52

Rig Veda Book 9. Hymn 52

Rig Veda Book 9 Hymn 52

परि दयुक्षः सनद्रयिर्भरद वाजं नो अन्धसा

सुवानोर्ष पवित्र आ

तव परत्नेभिरध्वभिरव्यो वारे परि परियः

सहस्रधारो यात तना

चरुर्न यस्तमीङखयेन्दो न दानमीङखय

वधैर्वधस्नवीङखय

नि शुष्ममिन्दवेषां पुरुहूत जनानाम

यो अस्मानादिदेशति

शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम

पवस्व मंहयद्रयिः


pari dyukṣaḥ sanadrayirbharad vājaṃ no andhasā

suvānoarṣa pavitra ā


tava pratnebhiradhvabhiravyo vāre pari priyaḥ

sahasradhāro yāt tanā

carurna yastamīṅkhayendo na dānamīṅkhaya

vadhairvadhasnavīṅkhaya

ni śuṣmamindaveṣāṃ puruhūta janānām

yo asmānādideśati

śataṃ na inda ūtibhiḥ sahasraṃ vā śucīnām

pavasva maṃhayadrayiḥ
umma theologica part 2| umma theologica part 2
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 52