Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 65

Rig Veda Book 9. Hymn 65

Rig Veda Book 9 Hymn 65

हिन्वन्ति सूरमुस्रयः सवसारो जामयस पतिम

महामिन्दुं महीयुवः

पवमान रुचा-रुचा देवो देवेभ्यस परि

विश्वा वसून्याविश

आ पवमान सुष्टुतिं वर्ष्टिं देवेभ्यो दुवः

इषे पवस्व संयतम

वर्षा हयसि भानुना दयुमन्तं तवा हवामहे

पवमान सवाध्यः

आ पवस्व सुवीर्यं मन्दमानः सवायुध

इहो षविन्दवा गहि

यदद्भिः परिषिच्यसे मर्ज्यमानो गभस्त्योः

दरुणा सधस्थमश्नुषे

पर सोमाय वयश्ववत पवमानाय गायत

महे सहस्रचक्षसे

यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः

इन्दुमिन्द्राय पीतये

तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः

सखित्वमा वर्णीमहे

वर्षा पवस्व धारया मरुत्वते च मत्सरः

विश्वा दधान ओजसा

तं तवा धर्तारमोण्योः पवमान सवर्द्र्शम

हिन्वे वाजेषु वाजिनम

अया चित्तो विपानया हरिः पवस्व धारया

युजं वाजेषु चोदय

आ न इन्दो महीमिषं पवस्व विश्वदर्शतः

अस्मभ्यं सोम गातुवित

आ कलशा अनूषतेन्दो धाराभिरोजसा

एन्द्रस्य पीतयेविश

यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः

स पवस्वाभिमातिहा

राजा मेधाभिरीयते पवमानो मनावधि

अन्तरिक्षेण यातवे

आ न इन्दो शतग्विनं गवां पोषं सवश्व्यम

वहा भगत्तिमूतये

आ नः सोम सहो जुवो रूपं न वर्चसे भर

सुष्वाणो देववीतये

अर्षा सोम दयुमत्तमो.अभि दरोणानि रोरुवत

सीदञ्छ्येनोन योनिमा

अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः

सोमो अर्षति विष्णवे

इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः

आ पवस्वसहस्रिणम

ये सोमासः परावति ये अर्वावति सुन्विरे

ये वादः शर्यणावति

य आर्जीकेषु कर्त्वसु ये मध्ये पस्त्यानाम

ये वा जनेषुपञ्चसु

ते नो वर्ष्टिं दिवस परि पवन्तामा सुवीर्यम

सुवाना देवास इन्दवः

पवते हर्यतो हरिर्ग्र्णानो जमदग्निना

हिन्वानो गोरधित्वचि

पर शुक्रासो वयोजुवो हिन्वानासो न सप्तयः

शरीणानाप्सु मर्ञ्जत

तं तवा सुतेष्वाभुवो हिन्विरे देवतातये

स पवस्वानया रुचा

आ ते दक्षं मयोभुवं वह्निमद्या वर्णीमहे

पान्तमापुरुस्प्र्हम

आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम

पान्तमा पुरुस्प्र्हम

आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा

पान्तमा पुरुस्प्र्हम


hinvanti sūramusrayaḥ svasāro jāmayas patim

mahāminduṃ mahīyuva


pavamāna rucā-rucā devo devebhyas pari

viśvā vasūnyāviśa

ā
pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ

iṣe pavasva saṃyatam

vṛṣā hyasi bhānunā dyumantaṃ tvā havāmahe

pavamāna svādhya

ā
pavasva suvīryaṃ mandamānaḥ svāyudha

iho ṣvindavā ghahi

yadadbhiḥ pariṣicyase mṛjyamāno ghabhastyoḥ

druṇā sadhasthamaśnuṣe

pra somāya vyaśvavat pavamānāya ghāyata

mahe sahasracakṣase

yasya varṇaṃ madhuścutaṃ hariṃ hinvantyadribhiḥ

indumindrāya pītaye

tasya te vājino vayaṃ viśvā dhanāni jighyuṣaḥ

sakhitvamā vṛṇīmahe

vṛṣā pavasva dhārayā marutvate ca matsaraḥ

viśvā dadhāna ojasā

taṃ tvā dhartāramoṇyoḥ pavamāna svardṛśam

hinve vājeṣu vājinam

ayā citto vipānayā hariḥ pavasva dhārayā

yujaṃ vājeṣu codaya

ā
na indo mahīmiṣaṃ pavasva viśvadarśataḥ

asmabhyaṃ soma ghātuvit

ā
kalaśā anūṣatendo dhārābhirojasā

endrasya pītayeviśa

yasya te madyaṃ rasaṃ tīvraṃ duhantyadribhiḥ

sa pavasvābhimātihā

rājā medhābhirīyate pavamāno manāvadhi

antarikṣeṇa yātave

ā
na indo śataghvinaṃ ghavāṃ poṣaṃ svaśvyam

vahā bhaghattimūtaye

ā
naḥ soma saho juvo rūpaṃ na varcase bhara

suṣvāṇo devavītaye

arṣā soma dyumattamo.abhi droṇāni roruvat

sīdañchyenona yonimā

apsā indrāya vāyave varuṇāya marudbhyaḥ

somo arṣati viṣṇave

iṣaṃ tokāya no dadhadasmabhyaṃ soma viśvata

ā
pavasvasahasriṇam

ye somāsaḥ parāvati ye arvāvati sunvire

ye vādaḥ śaryaṇāvati

ya ārjīkeṣu kṛtvasu ye madhye pastyānām

ye vā janeṣupañcasu

te no vṛṣṭiṃ divas pari pavantāmā suvīryam

suvānā devāsa indava


pavate haryato harirghṛṇāno jamadaghninā

hinvāno ghoradhitvaci

pra śukrāso vayojuvo hinvānāso na saptaya

rīṇānāapsu mṛñjata

taṃ tvā suteṣvābhuvo hinvire devatātaye

sa pavasvānayā rucā

ā
te dakṣaṃ mayobhuvaṃ vahnimadyā vṛṇīmahe

pāntamāpuruspṛham

ā
mandramā vareṇyamā vipramā manīṣiṇam

pāntamā puruspṛham

ā
rayimā sucetunamā sukrato tanūṣvā

pāntamā puruspṛham
goetic theurgy| goetic theurgy
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 65