Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 69

Rig Veda Book 9. Hymn 69

Rig Veda Book 9 Hymn 69

इषुर्न धन्वन परति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि

उरुधारेव दुहे अग्र आयत्यस्य वरतेष्वपि सोम इष्यते

उपो मतिः पर्च्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि

पवमानः सन्तनिः परघ्नतामिव मधुमान दरप्सः परि वारमर्षति

अव्ये वधूयुः पवते परि तवचि शरथ्नीते नप्तीरदितेरतं यते

हरिरक्रान यजतः संयतो मदो नर्म्णा शिशानो महिषो न शोभते

उक्षा मिमाति परति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्क्र्तम

अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तम्परि सोमो अव्यत

अम्र्क्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि वयत

दिवस पर्ष्ठं बर्हणा निर्णिजे कर्तोपस्तरणं चम्वोर्नभस्मयम

सूर्यस्येव रश्मयो दरावयित्नवो मत्सरासः परसुपः साकमीरते

तन्तुं ततं परि सर्गास आशवो नेन्द्राद रते पवते धाम किं चन

सिन्धोरिव परवणे निम्न आशवो वर्षच्युता मदासो गातुमाशत

शं नो निवेशे दविपदे चतुष्पदे.अस्मे वाजः सोम तिष्ठन्तु कर्ष्टयः

आ नः पवस्व वसुमद धिरण्यवदश्वावद गोमद यवमत सुवीर्यम

यूयं हि सोम पितरो मम सथन दिवो मूर्धानःप्रस्थिता वयस्क्र्तः

एते सोमाः पवमानास इन्द्रं रथा इव पर ययुः सातिमछ

सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितोव्र्ष्तिमछ

इन्दविन्द्राय बर्हते पवस्व सुम्र्ळीको अनवद्यो रिशादाः

भरा चन्द्राणि गर्णते वसूनि देवैर्द्यावाप्र्थिवी परावतं नः


iṣurna dhanvan prati dhīyate matirvatso na māturupa sarjyūdhani

urudhāreva duhe aghra āyatyasya vrateṣvapi soma iṣyate

upo matiḥ pṛcyate sicyate madhu mandrājanī codate antarāsani

pavamānaḥ santaniḥ praghnatāmiva madhumān drapsaḥ pari vāramarṣati

avye vadhūyuḥ pavate pari tvaci śrathnīte naptīraditertaṃ yate

harirakrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate

ukṣā mimāti prati yanti dhenavo devasya devīrupa yanti niṣkṛtam

atyakramīdarjunaṃ vāramavyayamatkaṃ na niktampari somo avyata

amṛktena ruśatā vāsasā hariramartyo nirṇijānaḥ pari vyata

divas pṛṣṭhaṃ barhaṇā nirṇije kṛtopastaraṇaṃ camvornabhasmayam

sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākamīrate

tantuṃ tataṃ pari sarghāsa āśavo nendrād ṛte pavate dhāma kiṃ cana

sindhoriva pravaṇe nimna āśavo vṛṣacyutā madāso ghātumāśata

śaṃ no niveśe dvipade catuṣpade.asme vājaḥ soma tiṣṭhantu kṛṣṭaya

ā
naḥ pavasva vasumad dhiraṇyavadaśvāvad ghomad yavamat suvīryam

yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥprasthitā vayaskṛta


ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātimacha

sutāḥ pavitramati yantyavyaṃ hitvī vavriṃ haritovṛṣtimacha

indavindrāya bṛhate pavasva sumṛḷīko anavadyo riśādāḥ


bharā candrāṇi ghṛṇate vasūni devairdyāvāpṛthivī prāvataṃ naḥ
the apostolic bible polyglot and kjv| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 69