Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 72

Rig Veda Book 9. Hymn 72

Rig Veda Book 9 Hymn 72

हरिं मर्जन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते

उद वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः

साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः

यदी मर्जन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु

अरममाणो अत्येति गा अभि सूर्यस्य परियं दुहितुस्तिरो रवम

अन्वस्मै जोषमभरद विनंग्र्सः सं दवयीभिः सवस्र्भिः कषेति जामिभिः

नर्धूतो अद्रिषुतो बर्हिषि परियः पतिर्गवां परदिव इन्दुरतवियः

पुरन्धिवान मनुषो यज्ञसाधनः शुचिर्धियापवते सोम इन्द्र ते

नर्बाहुभ्यां चोदितो धारया सुतो.अनुष्वधं पवते सोम इन्द्र ते

आप्राः करतून समजैरध्वरे मतीर्वेर्न दरुषच्चम्वोरासदद धरिः

अंशुं दुहन्ति सतनयन्तमक्षितं कविं कवयो.अपसो मनीषिणः

समी गावो मतयो यन्ति संयत रतस्य योना सदने पुनर्भुवः

नाभा पर्थिव्या धरुणो महो दिवो.अपामूर्मौ सिन्धुष्वन्तरुक्षितः

इन्द्रस्य वज्रो वर्षभो विभूवसुः सोमो हर्देपवते चारु मत्सरः

स तू पवस्व परि पार्थिवं रज सतोत्रे शिक्षन्नाधून्वते च सुक्रतो

मा नो निर्भाग वसुनः सादनस्प्र्शो रयिं पिशङगं बहुलं वसीमहि

आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद धिरण्यवत

उप मास्व बर्हती रेवतीरिषो.अधि सतोत्रस्य पवमान नो गहि


hariṃ mṛjantyaruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate

ud vācamīrayati hinvate matī puruṣṭutasya kati citparipriya


sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yadāduhuḥ

yadī mṛjanti sughabhastayo naraḥ sanīḷābhirdaśabhiḥ kāmyaṃ madhu

aramamāṇo atyeti ghā abhi sūryasya priyaṃ duhitustiro ravam

anvasmai joṣamabharad vinaṃghṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhi


nṛdhūto adriṣuto barhiṣi priyaḥ patirghavāṃ pradiva indurtviyaḥ

purandhivān manuṣo yajñasādhanaḥ śucirdhiyāpavate soma indra te

nṛbāhubhyāṃ codito dhārayā suto.anuṣvadhaṃ pavate soma indra te

āprāḥ kratūn samajairadhvare matīrverna druṣaccamvorāsadad dhari


aṃśuṃ duhanti stanayantamakṣitaṃ kaviṃ kavayo.apaso manīṣiṇaḥ

samī ghāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuva


nābhā pṛthivyā dharuṇo maho divo.apāmūrmau sindhuṣvantarukṣitaḥ

indrasya vajro vṛṣabho vibhūvasuḥ somo hṛdepavate cāru matsara


sa tū pavasva pari pārthivaṃ raja stotre śikṣannādhūnvate ca sukrato

mā no nirbhāgh vasunaḥ sādanaspṛśo rayiṃ piśaṅghaṃ bahulaṃ vasīmahi

ā
tū na indo śatadātvaśvyaṃ sahasradātu paśumad dhiraṇyavat

upa māsva bṛhatī revatīriṣo.adhi stotrasya pavamāna no ghahi
the secret door to succe| the secret door to succe
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 72