Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 8

Rig Veda Book 9. Hymn 8

Rig Veda Book 9 Hymn 8

एते सोमा अभि परियम इन्द्रस्य कामम अक्षरन

वर्धन्तो अस्य वीर्यम

पुनानासश चमूषदो गछन्तो वायुम अश्विना

ते नो धान्तु सुवीर्यम

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय

रतस्य योनिम आसदम

मर्जन्ति तवा दश कषिपो हिन्वन्ति सप्त धीतयः

अनु विप्रा अमादिषुः

देवेभ्यस तवा मदाय कं सर्जानम अति मेष्यः

सं गोभिर वासयामसि

पुनानः कलशेष्व आ वस्त्राण्य अरुषो हरिः

परि गव्यान्य अव्यत

मघोन आ पवस्व नो जहि विश्वा अप दविषः

इन्दो सखायम आ विश

वर्ष्टिं दिवः परि सरव दयुम्नम पर्थिव्या अधि

सहो नः सोम पर्त्सु धाः

नर्चक्षसं तवा वयम इन्द्रपीतं सवर्विदम

भक्षीमहि परजाम इषम


ete somā abhi priyam indrasya kāmam akṣaran

vardhanto asya vīryam

punānāsaś camūṣado ghachanto vāyum aśvinā

te no dhāntu suvīryam

indrasya soma rādhase punāno hārdi codaya

ṛtasya yonim āsadam

mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ

anu viprā amādiṣu


devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ

saṃ ghobhir vāsayāmasi

punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ

pari ghavyāny avyata

maghona ā pavasva no jahi viśvā apa dviṣaḥ

indo sakhāyam ā viśa

vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi

saho naḥ soma pṛtsu dhāḥ


nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam

bhakṣīmahi prajām iṣam
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 8