Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 84

Rig Veda Book 9. Hymn 84

Rig Veda Book 9 Hymn 84

पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे

कर्धी नो अद्य वरिवः सवस्तिमदुरुक्षितौ गर्णीहि दैव्यं जनम

आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति

कर्ण्वन संच्र्तं विच्र्तमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः

आ यो गोभिः सर्ज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः

आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन दैव्यं जनम

एष सय सोमः पवते सहस्रजिद धिन्वानो वाचमिषिरामुषर्बुधम

इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दिकलशेषु सीदति

अभि तयं गावः पयसा पयोव्र्धं सोमं शरीणन्ति मतिभिः सवर्विदम

धनंजयः पवते कर्त्व्यो रसो विप्रः कविःकाव्येना सवर्चनाः


pavasva devamādano vicarṣaṇirapsā indrāya varuṇāya vāyave

kṛdhī no adya varivaḥ svastimadurukṣitau ghṛṇīhi daivyaṃ janam

ā
yastasthau bhuvanānyamartyo viśvāni somaḥ pari tānyarṣati

kṛṇvan saṃcṛtaṃ vicṛtamabhiṣṭaya induḥ siṣaktyuṣasaṃ na sūrya

ā
yo ghobhiḥ sṛjyata oṣadhīṣvā devānāṃ sumna iṣayannupāvasu

ā
vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam

eṣa sya somaḥ pavate sahasrajid dhinvāno vācamiṣirāmuṣarbudham

induḥ samudramudiyarti vāyubhirendrasya hārdikalaśeṣu sīdati

abhi tyaṃ ghāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam

dhanaṃjayaḥ pavate kṛtvyo raso vipraḥ kaviḥkāvyenā svarcanāḥ
aesop fables little red hen| the fables of aesop
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 84