Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 88

Rig Veda Book 9. Hymn 88

Rig Veda Book 9 Hymn 88

अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते तवमस्य पाहि

तवं ह यं चक्र्षे तवं वव्र्ष इन्दुं मदाय युज्याय सोमम

स ईं रथो न भुरिषाळ अयोजि महः पुरूणि सातये वसूनि

आदीं विश्वा नहुष्याणि जाता सवर्षाता वन ऊर्ध्वा नवन्त

वायुर्न यो नियुत्वानिष्टयामा नासत्येव हव आ शम्भविष्ठः

विश्ववारो दरविणोदा इव तमन पूषेव धीजवनो.असि सोम

इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वर्त्राणामसि सोमपूर्भित

पैद्वो न हि तवमहिनाम्नां हन्ता विश्वस्यासिसोम दस्योः

अग्निर्न यो वन आ सर्ज्यमानो वर्था पाजांसि कर्णुते नदीषु

जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमानूर्मिम

एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः

वर्था समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशानस्र्ग्रन

शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथाविट

आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पर्तनाषाण न यज्ञः

राज्ञो नु ते वरुणस्य वरतानि...


ayaṃ soma indra tubhyaṃ sunve tubhyaṃ pavate tvamasya pāhi

tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa induṃ madāya yujyāya somam

sa īṃ ratho na bhuriṣāḷ ayoji mahaḥ purūṇi sātaye vasūni

ādīṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta

vāyurna yo niyutvāniṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ

viśvavāro draviṇodā iva tman pūṣeva dhījavano.asi soma

indro na yo mahā karmāṇi cakrirhantā vṛtrāṇāmasi somapūrbhit

paidvo na hi tvamahināmnāṃ hantā viśvasyāsisoma dasyo


aghnirna yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu

jano na yudhvā mahata upabdiriyarti somaḥ pavamānaūrmim

ete somā ati vārāṇyavyā divyā na kośāso abhravarṣāḥ


vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśānasṛghran

śuṣmī śardho na mārutaṃ pavasvānabhiśastā divyā yathāvi

po na makṣū sumatirbhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajña


rājño nu te varuṇasya vratāni...
apostolic bible polyglot| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 9. Hymn 88